________________
श्रीगुणचंद
नन्दिवर्धनतुह सचरियाणं कित्तणेण पइदियहमेव पुणरुत्तं । साहारो मह जाओ जीयस्सवि निस्सरंतस्स ॥ ३॥ महावीरच.
कृतास्तुतिः ता अजं चिय सुदिणं अजं चिय वंछियाइं जाया। चिरकालाओवि जएकनाह! जमिहागओ तसि ॥४॥ ८प्रस्ताव
जमालेराइय सब्भावुब्भडपेम्मगब्भवयणाई जंपिउं राया । सट्ठाणमि निविठ्ठो ठविउं दिहिं जिणमुहंमि ॥ ५॥
गमनं च. ॥२६१॥
| इओ य तत्थेव नयरे भयवओ भाइणिज्जो रूवलायण्णसाली जमाली नाम कुमारो परिवसइ, सो य वद्धमाकमि पवजं पडिवन्ने नंदिवद्धणनरिंदेण भगवओ पुत्तिं पियदंसणाभिहाणं परिणाविओ समाणो केलाससेलसिहरसमुत्तुंगधवलहरमारूढो वजंतेहिं चउविहाउजेहिं वरतरुणीसंपउत्तेहिं बत्तीसइबद्धेहिं नाडएहिं उवगिजमाणो उपनचिजमाणो य पाउसवासारत्तसरयहेमंतवसंतगिम्हपजवसाणे छच्चेव उउणो जहाविभवेणं माणयंतो पंचविहे पवरे ।
माणुस्सए कामभोगे पञ्चणुब्भवमाणो सिंगाडगतियचउक्कचच्चरेसु जिणगमणसवणहलुफलियं परिचत्तवावारंतरं हलहै बोलाउलियदियंतरं जणसमूह एगमग्गाणुलग्गं अवलोइऊण सविम्हयं नियपरियणमापुच्छइ-अरे किमज एत्थ ।
नयरे इंदमहो वा खंदमहो वा मुगुंदमहो वा नागमहो वा जक्खमहो वा चेइयमहो वा ? जं एस पुरजणो एवमेगाभिमुहो गच्छइ, परिगणेण भणियं-कुमार! नो अज इंदखंदाईणं ऊसवविसेसो, किंतु भयवं महावीरो तुम्ह|| २६१॥ माउलगो समणसंघपरिवुडो बाहिं समोसढो, तस्स वंदणवडियाए एस जणो बचइ, एवं च निसामिऊग हरिसवससमूससियरोमकूवो कयमजणविलेवणालंकारपरिग्गहो सकोरिंटमलदामेणं छत्तेणं धरिजमाणेणं नाणाविहपहरण
वाता-
Jain Education
a
l
For Private Personel Use Only
linelibrary.org