________________
SARASC
तण्हाछहाकिलामियकवोलमह पाणिपल्लवे ठविउं । वयणं खणंतरं रोविऊण दीहं च नीससिउं ॥५॥ ते सुप्पकोणनिसिए कुम्मासे मुणिमणं व निन्नेहे । गिण्हइ भोयणहेउं किमभक्खं छुहकिलंताणं? ॥ ६ ॥ अह चिंतियमेयाए जइ एज इमंमि कोइ पत्थावे । अतिही ता से दाउं जुजइ मह भोयणं काउं ॥७॥
इति परिभाविऊण पलोइयं दुवाराभिमुह, एत्यंतरे चुन्नियचामीयररेणुसुंदरेण कायकतिपडलेण पूरयंतोब गयणयलंगणं उवसंतकंतदिटिप्पहापीऊसवरिसेण निववंतोब दुहसंतत्तपाणिगणं नगनगरसिरिवच्छमच्छसोवत्थियलंछिएण चलणजुयलेण विचित्तचित्तंकियं व कुणमाणो महीयलं सुहकम्मनिचओब पचक्खो अहाणुपुबीए विहरमाणो समागओ तं पएसं भयवं महावीरजिणवरो, तयणंतरं अप्पडिमरूवं भयवंतं दट्टण अचंतमसारं कुम्मासभोयणं च निरिक्खिऊण दूरमजुत्तमेयं इमस्स महामुणिस्तत्ति विभावमाणीए सोगभरगग्गरगिराए गलंतवाहप्पवाहाउललोयणाए भणियमणाए-भयवं! जइवि अणुचियमेयं तहावि मम अधनाए अणुग्गहढे गिण्हह कुम्मासभोयणंति, भयवयावि धीरहियएण निरूविऊण समग्गाभिग्गहविसुद्धि पसारियं पाणिपतं, तीएवि निबिडनिगडजडियं कहकहवि दुवारस्स बाहिरुद्देसंमि काऊण चलणमेकमवरं च भवणभंतरंमि सुप्पेण पणामिया कुम्मासा, अह जयगुरुगरुयाभिग्गहपूरणपरितुहा गयणयलमवयरिया चउबिहा देवनिवहा पहया दुंदुही पडिया य पारियायमंजरीसणाहा भणिरभमरोलिसंवलिया कुसुमबुट्ठी वरिसियं गंधोदयं निवडिया अद्धत्तेरसकोडिमेत्ता सुवण्णरासी मंदंदोलियविलया
-SCREASE
Jain Educati
o
nal
For Private Personal Use Only
MI.
diainelibrary.org