________________
श्रीगुणचंद मरिसभरचित्तवयणाडंबराऊरियभवणभंतरुच्छलंतपडिसइयच्छलेण अणुमनिउब निग्गओ सक्केण सह जुझिउं सामानिकमहावीरच. सो भयभीयाए सामाणियसभाए, अह ईसिजायविवेगेण पुणो चिंतियं चमरेण-एए मम सामाणियसभावत्तिणो
देवोपदेशः ७प्रस्ताव असुरा बाढं भायंति पुरंदरस्स, ता सम्मं न मुणिजइ कजगई, जइ पुण तत्तो हवेज गंजणा अओ तदभिहम्ममा
गमनाय
वैक्रिय ॥२३७॥
णण को मए सरणं पवजणिजोत्ति परिभाविऊण पउत्तो ओही, दिट्ठो य भयवं महावीरो सुसुमारपुरपरिसरतरुसंडे, पडिमापडिवन्नो, तं च दह्ण समुट्ठिओ सयणिजाओ, नियंसियं देवदूसं, गओ नाणाविहवयरमयपहरणपडिहत्थाए|8
माए पहरणसालाए, कयंतभुयदंडविब्भमंगहियं महप्पमाणं परिहरयणं. तयणंतरं साहिलासं नयणंजलीहि इपिजमाणो असुरतरुणीहिं किंकायबयावामूढेहिं निरिक्खिजमाणो अंगरक्खेहिं दुविणीओत्ति उवेहिज्जमाणो|
सामाणियासुरेहि किंपि भविस्सइ इह इति संसइजमाणो भुवणवइबग्गेण निग्गओ चंमरचंचारायहाणीओ, वेगेण है है य गच्छंतो संपत्तो भयवओ महावीरस्स समीयं, तिपयाहिणीकाऊण बंदिओ परमभत्तीए, पवत्तो विन्नवेडं, जहा-18
नाह! तुह पायपंकयाणुभावेण दुलहावि पुजंति मणोरहा, अओ इच्छामि तुह निस्साए पुरंदरं हयपरकम परिमुक्तपहुत्तणाभिराममियाणिं काउंति भणिऊण अवतो उत्तरपुरच्छिमंमि दिसिविभागे, समारद्धो वेउब्वियसमुग्घाओ, विउवियं चेगं महंतं घोरायारं जोयणलक्खप्पमाणमेत्तं सरीरं । तं च केरिसं -
॥२३७॥ उत्तुंगघोरसीसग्गभागघोलंतकुंतलकलावं । अंजणगिरिसिहरं पिव नवमेहसमूहपरियरियं ॥ १॥
SSSSSSSSSSSS
FARNA%A-CANAGAR-SAAMAN
Jain Education
For Private & Personal Use Only
nelibrary.org