________________
21 एवं च चमरासुारदस्स अपरिभावियनियभुयबलमाहप्पदपजंपियं परिभाविऊण पयंपियं सामाणियसुरेहि-देव ! 8एसोहि परभवोवजियविसिट्टपुन्नपगरिससमासाइयपवरलोयरायलच्छिविच्छडो पुरंदरो, तुमं पुण उज्जमववसायबलाइ-18 गुणगणपरिगओऽवि भवणवासीण अम्हारिसाणं सामी, ता नाह! मुयसु मच्छरं, उवभुजेसु तुम सकमावजियं सामि. चणं, एसो पुण सुरपुरसंपयं, निरत्थओ एत्थ परोप्पर विरोहो, किं कजं संसयतुलावलंबिएण नियमाहप्पणं?, निउणबुद्धीए परिचिंतउ सामी। अपरिभावियकयाणं कजाणं उवभुजंतविसतरुफलाणं व पजंतविरसत्तणं, नहु एक्कसिपि माणखंडणासमुन्भूओ अवजसपंसू सुक्यसहस्सवारिधारावरिसणेणवि पसमिउं तीरइ, ता सामी! सयमेव मुणइ है जमेत्थ जुत्तं, को अम्ह तुमाहितो विवेयभावो?॥
इमं च निसामिऊण गरुयामरिसवसविसप्पंतभिउडिभीमभालयलो चमरासुरिंदो समुल्लविउमारद्धो-भो भो सामाणिया! सुरा निरत्ययं समुबहह परियायपरिणयविवेयविरहियं थविरतणं, जेण एवंविहसपहुपराभवपिसुणवयणनिवहमुलवंताण दूरमवक्तं तुम्ह गरुयत्तणं, गुणा हु गोरवमुवजणिति, एत्तो चिय लहुओऽवि परियारणं गुणाहियत्तेण गुरुव घेप्पइ जणेणं, कहमण्णहा अणुमेत्तोऽवि सुचित्तसुंदरयामहग्याविओ सिरम्मि निहिप्पइ सरिसवो?, अहवा किमेएण?, अदिट्टमहपरकमाणं तुम्हाणं को दोसो?, ता साहेह किं हेलाकरयलतालणुद्धप्पयंतनिवडतेहि गंदुएहिं व कीलेमि कुलाचलेहिं उयाहु गयणंगणविसप्पमाणकल्लोलपेलणुलरियतारयविमाणमालं निरंभेमि पवलपवणपक्खुभियजलहिजलवेलं?, अहवा पयंडभुयदंडचंडिमावसपरियत्तियं एगत्तीकरेमि भुवणचयं, इइ बहुप्पयारा-8
For Private
M
In Educm
Personal Use Only
inelibrary.org