________________
श्रीगुणचंद महावीरच ० ७ प्रस्तावः
॥ २३५ ॥
Jain Education
तंबोलाइदाणेण, जोडियकरसंपुडेण भणियमणेण - भो भो सयणा ! निसुणह मह वयणं, एसोऽहं विरत्तो विसयाणं | पडिनियतो गेहवावाराणं पणट्टसिणेहो पियपणइणीपुत्तमित्तपमुहपरियणे, अओ अणुमन्नेह मं दाणिं दाणामाए पचजाए पज्जजमणुगिहिउं, चिरं एत्थ वुत्थेण य मए जन्न भे सम्मं वट्टियं तमियाणिं खमणिजं, जहा य ममोवरि पुवं पक्ख| वायमुवहंता एवं मम पुत्तस्स संपयं वहेजह, इइ सप्पणयं भणिऊण ठविओ नियपए पुत्तो, समप्पिओ से गेहपरियरो, साहियाई निहाणाई भलाविओ सयणजणो, अन्नंपि कथं तक्कालोचियं कायचं । अह सोहणतिहिमुहुत्ते विसंव गेहवासं परिश्चइऊण चउप्पुडं दारुमयं भायणं गहाय दाणामाए पञ्चजाए पचइओ पूरणो । तं चैव दिवसमारम्भ छछट्टेणं अणिविखेत्तणं तवोविसेसेणं आयावणाभूमीगओ अत्ताणं सोसेइ । पारणगदिवसे य तं चउप्पुडगं भायणं गहाय उच्चावएसु गेहेसु मज्झंदिणसमए भिक्खं परिभमित्ता जं पढमपुडए पडइ तं पहियाणं अणाहाणं च देइ, जं दोचे तं कागसुणगपमुहाणं, जं च तच्चे तं मच्छमगराईणं जलचरजीवाणं पणामेइ, जं च चउत्थपुडए पडइ तं अप्पणा अरत्तदुट्टो आहारेह । एवं विदुक्करतवविहाण निरयस्स नियमवि तस्स । न तहा पावविणासो जायइ सन्नाणहीणस्स ॥ १॥ जह तवेऽवि जिदिमग्गमणुलग्गयस्स साहुस्स । कालायसंपि अहवा रसाणुविद्धं हवइ हेमं ॥ २ ॥ अह तेण दुरणुचरेण वालतवेण अम्माहओ सो पूरणो लुक्खो अचम्ममेत्तगत्तो चिंतेइ - खीणोऽहमियाणिं, ताजावज्जवि अस्थि किंपि पुरिसक्कारपरकमविसेसो ताप सयमेत्र तहाविहभूविभागे गंतूण अणसणं करेमित्ति विभा
For Private & Personal Use Only
पूरणस्य प्रव्रज्या.
॥ २३५ ॥
ainelibrary.org