SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ गयघडाडोवरिपथियसत्थेण विष्फुरंत विजुपुंजु पिच्छपउत्थकामिणीहिययदारिणा पहिडनीलकंठ कोलाह लिल्लेण पाउसका लेणं ३ न य विसकंदोद्वकमलकल्हारपरागधूसरियरायहंसेण परिपक्कसस्ससंपयाभिरामधरणीमंडलेण गइंददाणगंधसरिच्छातुच्छसत्तच्छय पुष्पगुच्छुच्छलंतामोयवासियदियंतरालेण सरयकालेण ४ न य फुलंत फलिणीमंजरीपुंजपिंजरियवणविभागेण पट्ठिपामरारद्धवणमलणुत्तालकं के ल्लिकलकललक्खिज्ज माणगा मसंनिविसेण हेमंतागमेण ५ न य हिमतुसार संमिलिय सिसिरसमीर पकंपंतपहिय मुक्क सिक्कारकेउणा ठाणठाणपज्जालियग्गिट्ठियपासपासुत्तपावासुयनिवहेण परिफुट्ट कुसुमगृहासह सिरुज्जाणाभोगेण सिसिरसमएणंति ६ । धम्मज्झाणनिवेस गाढव क्खित्तचित्तपसरस्स । छप्पिवि उउणो पहुणो भीयच कुणंति न वियारं ॥ १ ॥ एवं च विरमाणो वाणियगामं नगरमुवागओ, ठिओ य तस्स बहियाविभागे काउसग्गेणं । तत्थ य नयरे आणंदो नाम सावओ, सो य टुंछट्ठेणं निरंतरेणं तवोविसेसेण आयावेइ, तस्स य तवप्पभावेणं ओहिन्नाणं समुप्पन्नं, तयणुभावेण य सो पडिमापडिवन्नं जयगुरुं दट्ठूण अचंतभत्तिभरनिव्भरंगो गओ सामिसमीवं, जहाविहिं वंदित्ता भणिउमाढत्तो य-भयवं । चिरमहियासिया दुस्सहपरीसहा तुमए, अहो तुम्ह वज्जसारसरीरत्तणं अहो निष्पकंपत्तणं, पत्तं च इमस्स किलेसस्स तुम्हेहिं फलं, जओ कइवयवरिसेहिं केवलणाणमुप्पजिहित्ति भणिऊण गओ सहिं । सामीवि तत्तो निक्खमित्ता सावत्थीनयरीए विचित्ततवकम्मसणाहं दसमवासारत्तं अइवाहिऊण नयरीय Jain Educationtional For Private & Personal Use Only wjainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy