SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ PACLERKACACHA होसु निवडियसहा, तीए भणियं-पुत्त! वाढं असहणिजमगोवणिज्जं च इममावडियं, इमं च संभरंती वजगंठिनिगुरहिययत्तणेण चेव जीवामि, न पुण अन्नं किंपि दुजम्मजायाए मज्झ जीवियकारणं, संपयं पुण वच्छ! वंछामि अतुच्छवच्छसाहासमुलंबणाइणा सकुलकलंकभूयं जीवियं परिचइउं, अओ अणुमन्नेसु मं,तुमं चेव इयाणि पुच्छणिजो. तेण भणियं-अम्मो! अलं दुरज्झवसाएण, इओ मए वेसाहत्थाओ मोइया समाणी तवनियमेहिं अत्ताणं अत्ताणं साहेजासि, अपत्तकालजीवियववरोवणं हि दूसियं समयसत्थेसुत्ति संठविऊण बहुदवदाणपुवगं मोइया सा वेसासयासाओ, नीया सग्गामे दावियं जीवणं ठाविया धम्ममग्गंमि, अन्नया इममेव वेरग्गमुबहंतो सोचिंतिउंपवत्तो. जहा तिवाववायजलवाहदुलंघणिजं, दोगच्चमधुमयरज्झसभीममझं । संसारसायरमिमं परियाणइत्ता, सत्ता सुहेण निवसंति कहं व गेहे ॥१॥ जे इत्तियपि न मुणंति किमज होही, सोक्खं व दुक्खमुचियं व तहेयरं वा । संसेवणिजमिममन्नयरं च मोहमाहप्पझंपियपहाणविवेयनेत्ता ॥२॥ जुम्म। किंच-कालंमि तंमि बहुला जइ नो कहेजा, संभोगविलसियं जणणीगयं मे । ता तारिसं दढमकन्जमहं करेत्ता, तिवानलेणवि लभिज न नूण सुद्धिं ॥ ३ ॥ एवंविहाण विविहाण विडंबणाणं, भोगामिलासमहमेक्कमवेमि मूलं । Jain Educ a tiona For Private 3 Personal Use Only w.jainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy