________________
श्रीगुणचंद महावीरच ० ६ प्रस्तावः
॥ २१४ ॥
Jain Educatio
जइ मम वकं नो सद्दह ता उयह निउणदिट्ठीए । एयस्स चक्कगयकुलिसकलसकमलंकिए पाणी ॥ २४ ॥ इय लद्धनिच्छरणं जियसत्तुनराहिवेण सविसेसं । सक्कारिऊण मुक्को गोसालेणं सह जिनिंदो ॥ २५ ॥ तओ पुरिमतालंमि नयरे गओ भयवं, ठिओ काउस्सग्गेणं, तत्थ य नयरे धणउच्च समिद्धिसंगओ तोणीरुव मग्गणगणसाहारो मुणिव उभय लोगहियपवित्तिपरो पयइसरलो पयइपियंवओ पयइदक्खिन्नो निम्मलगुणहरिणवग्गुरासमो वग्गुरो नाम सेट्ठी, निरुवचरियपेमभायणं भद्दा नाम से भारिया, सा य वंझा, बहूण देवयाणं उवाइयसयाणि विविहो सहसयपाणाणि य पुत्तयनिमित्तेण काऊण परिस्संतत्ति । अन्नया सेट्टिणा सह सिविगासमारूढा सयणजणेण परियरिया विविहभक्खभोयणसमिद्धरसवइसणाहसूयारसमेया महया विच्छड्डेणं निग्गया उज्जाणजत्ताए, पत्ता नाणाविहविहगकुलकलरवमणहरं विचित्ततरुवरसुरहिकुसुमपरिमलसुंदरं सगडमुहाभिहाणं उज्जाणं, तहिं च सुचिरं सरोवरे जलकीलं काऊण पुष्फावचयं कुणमाणो वग्गुरो भद्दा य पेच्छंति जुण्णं खडहडियसिहरदेसं विहडियनिविडसिलासंचयं विणटुनटुलटुथंभसाला निवेसं देवकुलं तं च पेच्छिऊण पविट्ठाई कोऊहलेण अन्यंतरे, दिट्ठा य तत्थ सरयससिमुत्तिव अश्चंत पसंतसरीरा निराभरणावि भुवण महग्घरयणभूसियव सस्सिरीया चिंतामणिव दंसणमेत्तमुणिज्जंतपरममाहप्पाइसया फलिणीदलसामलच्छाया सिरिमल्लिजिणनाहपडिमा तं च दहूण वियंभिओ तेसिं भावाइसओ, जाओ य एस अभिप्पाओ - जहा नूणं इमीए पडिमाए जारिसा कलाणुगया रूबलच्छी तारि
For Private & Personal Use Only
वग्गुरश्रेष्ठवृत्तं.
॥ २१४ ॥
ainelibrary.org