________________
श्रीगुणचंद महावीरच० ६ प्रस्तावः
॥ २०५ ॥
Jain Education
जम्मिय पियंति तरुणा दइयामुहकमललद्धसुहवासं । मइरं मयरद्धयजीवणेक्कपरमोसहिरसं व ॥ ५ ॥ वेलमउदसणा कुवलयनयणा मरालरवसदा । उग्गायइव जहियं उउलच्छी कमलवणेण ॥ ६ ॥
मरियपणइणिवग्गं पहियसमूहं विलुत्तचेयन्नं । बउलाण कुणइ गंधो विसपुप्फाणं व पसरतो ॥ ७ ॥ जम्मिय उच्चा तरुणो वियसियसिय कुसुमगुच्छ संछन्नो । तारानियरा उलगयणदेसलच्छि विडंबंति ॥ ८ ॥ एवं गुणाभिरामे य पत्ते वसंतसमए सो सुरसेणकुमारो तक्कालदेसंतरागयवणियजणोवणीयपवरतुरंगमाभिरूढो विसेसुज्जलनेवत्थेण परिगओ जणेण पयट्टो काणणसिरिं पेच्छिउं, गच्छंतस्स य विवसीभूओ तुरंगमो विवरीयसिक्खतणेण य जहा जहा वेगपडिखलणत्थं रजमायड्डर कुमारो तहा तहा अपत्थसेवाए उइन्नरोगोव वेगेण सो गंतुमारद्धो, दूरपरिमुक्कपरियणो य दुकयकम्मुणच निवाडिओ कुमारी एगागी महाडवीए घोडएण, परिस्समकिलंतो य मओ एसो, कुमारोवि तहाभिभूयो इओ तओ सलिलमन्नेसिउं पवत्तो, अइगंभीरयाए अडवीए कहिंचि तमपावमाणो निसन्नो सिसिरतरुच्छायाए, चिंतिमारद्धो य- अहो कुडिला कज्जपरिणई अहो सच्छंदाभिरई दुललिओ दइवो, जं सबहा अपरिचिंतियंपि कज्जं एवमुवदंसेर, अहवा किमणेण ?, सत्तधणो चेव सप्पुरिसजणो होहित्ति, एवं च विगप्पमाणो जाव खणंतरं विगमेइ ताव समागओ एगो पुलिंदगो गहियकोदंडो करकलियवाणो तं पएसं, सपणयं पुच्छिओ य अणेणं, जहा-भद्द ! को एसप्पएसो ? कत्थ वा सलिललाभोत्ति ?, तेण भणियं कार्यंबरीए महाडवीए
For Private & Personal Use Only
सूरसेना
पहार:.
॥ २०५ ॥
helibrary.org