________________
Jain Education
ता किं एत्तोसरणं सरेमि ? किं वा गई पवज्जामि ? । कस्स व पुरओ दुक्खं निवेइउं होमि निचितो ? ॥ ६ ॥ अear कयं विगप्पे नत्थि मम तिहुयणेऽवि साहारो । तं चैव धम्मसूरिं मोतुं ता तं निहालेमि ॥ ७ ॥ इय निच्छिऊण कमवि संसारं पिव सुभीसणमरणं । लंघित्ता गामाइसु हिंडइ सामिं निरूविंतो ॥ ८ ॥ इओ य-भयवं महावीरो अहाणुपुवीए परियडतो पत्तो विसालसालवलयपरिवेढियाए मयणुम्मत्तरामाभिरामाए वेसालीए नयरीए, तत्थ य बहूणं कम्माराणं साहारणाए सालाए अहासन्निहियजणं अणुजाणावित्ता ठिओ पडिमाए, अन्नया य एगो कम्मारगो रोगपीडिओ संतो छटुंमि मासे पगुणसरीरो जाओ समाणो पसत्थे तिहिमुहुत्ते मंगलतूरपुरस्सरं चंदणुक्किन्नदेहो हरहासकास कुसुमपंडुरदुकूलनिवसणो सिरे निसियदोवक्खयसरिसवो सयणजणेण अणुगम्ममाणो तमेव कम्मारसालमागओ, पेच्छइ पुरट्ठियं उद्धद्वाणं पडिवन्नं विगयवत्थं जिणवरं, तं च दहूण वियंभियपलयकोवानलो पढमं चिय अमंगलरूवो नग्गओ दिट्ठो, ता अमंगलं एयस्स चेव उवणेमिति चिंतिऊण लोहघणं घेत्तुं धाविओ सामिवहणत्थं, एत्यंतरे सुराहिवइणा कहं नाहो विहरइत्ति जाणणनिमित्तं पउत्तो ओही, दिट्ठो एयरूवो वइयरो, तओ नयणनिमेसमेत्तेण आगओ चलंतमणिकुंडलो आखंडलो तं पएसं, नियसत्तीए य निवाडिओ धायगस्स चेव सिरंमि सो घणो, तग्धायाभिहओ य पत्तो पंचत्तमेसो, तओ हरी तिपयाहिणादाणपुत्रयं पणमि - ऊण जयगुरुं भणिउमाढत्तो
For Private & Personal Use Only
ainelibrary.org