________________
श्रीगुणचंद महावीरच०
६ प्रस्तावः
॥ १९४ ॥
Jain Educatio
एत्तियदिणाई समसोक्खदोक्खसहणेवि नेव पडिबंधो । किं उप्पन्नो तुम्हें ? अहो सिलानिङ्कुरं हिययं ॥ ८ ॥ सिद्धत्थेनं भणियं किं रुससि निन्निमित्तमम्हाणं ? । अप्पाणमप्पणच्चिय दोसकरं भो निरुंभेसु ॥ ९ ॥ अह उस पाराविऊण सामी तओऽवि निक्खमिउं । आवत्तनामगामे बलदेवगिहे ठिओ पडिमं ॥ १० ॥ तत्थव कलहिकरुई गोसालो दारिएकवयणेण । पुचाणत्थं विसमरिऊण डिंभाई भेसेइ ॥ ११ ॥
tional
यमाणाई ताई मायापिऊण साहिति । तेहि पुणोवि हणिज्जर गोसालो पुवनाएणं ॥ १२ ॥ गामपहाणजणेण भणियं किं हम्मए मुहा एसो ? । एयमनिवारयंतस्स होइ दोसो गुरुस्स इमो ॥ १३ ॥ इय कहिए झत्ति जएकचक्खुणो सम्मुहं च ते लोया । उग्गीरियदढदंडा उवट्टिया ताडणट्ठा ॥ १४ ॥ एत्थंतरंमि जिणपक्खवाइणा वंतरेण सा पडिमा । लोआण भेसणत्थं नंगलहत्था समुट्रुविया ॥ १५ ॥ ता अपुर्व पडिमा चलणं पलोइउं झत्ति । भयभीया ते सामिं भूरिपयारेहिं खामिति ॥ १६ ॥
खामिऊण विमुक्को जयगुरू चोरायसन्निवेसं गओ, तत्थ पच्छन्नपएसे पडिमं पडिवन्नो, गोसालोऽवि छुहाए परिकिलंतो पुच्छइ भयवं ! अज्ज चरियवं न वा १, सिद्धत्थो वागरेइ-अंतरं अम्हं, तओ गोसालो पविट्ठो गाममज्झे, तहिं च गोट्टीभोयणकएण बहुभक्खभोयणजायं उवक्खडिजइ, सो य अस्थिरत्तणेणं केवलं देसकालो भविस्सइत्ति जाणणट्ठा निहुओ होऊण पुणो पुणो तयभिमुहमवलोयर, तत्थ य गामे तद्दियहं महंतं चोरभयं, ताहे गामवासिणो
For Private & Personal Use Only
मंगलावर्त्तग्रामयोः गोशालकीयं डिंभभापनं
॥ १९४ ॥
jainelibrary.org