________________
भयवं! अज किमाहारं भुंजिस्सामि?, सिद्धत्थो भणइ-अज तुमए माणुसमंसं खाइयवं, सो भणइ-अज मए तं भोत्तवं जत्थ इयरमंससंभवोऽवि नत्थि, किमंग पुण माणुसमंसस्स ?, एवं निच्छयं काऊण सवत्थ हिंडिउमारद्धो । | इओ य-तत्थेव नयरीए पियदत्तो नाम गाहावई, तस्स सिरिभद्दा नाम भारिया, सा य मरंतवियायणी, पुत्तभंड-18 जीवणनिमित्तं उवयरेइ मंतवाइणो पुच्छेइ संवच्छरिए सविसेसं पूएइ देवयाओ तहवि न जाओ कोइ विसेसो, तमि य समए वेलामासे वट्टमाणे देसंतरागय पसिद्धं सिवदत्तनामधेयं नेमित्तियं पुच्छइ-कह मम पया जीविस्सइत्ति, तेण भणियं-जइ जायमेत्तं मयल्लयं बालं ससोणियमंसं पीसिऊण दुद्धपक्खेवपुत्वयं पायसविहाणेण रंधिऊण घयमहहिं सुसंभियं काऊण सुतवस्सिणो उद्धूलियचरणस्स सबहुमाणं भोयणत्थं पणामसि ताधे पया थिरा होइत्ति, केवलं तंमि कयभोयणे सट्ठाणमुवगए गेहस्स अन्नओमुहं दारं करेजासि, मा सो कहंपि मुणित्ता भोयणसरूवं गेहं । दहेजत्ति, पडिवन्नं च सयलं तीए, तम्मि य दिणे पसूया सा मएलयदारयं, तो जहाभणियविहाणेण पायसं काऊण 2 दुवारदेसे ठिया अतिहिं निहालेइ । | एत्यंतरे गोसालो अणेगमंदिरपरिचागं कुणमाणो समागओ तं पएसं, दिट्ठो अणाए, सायरं उवणिमंतिओ य
समाणो पविठ्ठो तंमि गेहे, दिनमासणमिमीए, उवविठ्ठो एसो, ठावियं से पुरओ भायणं, परिवेसियं च घयमहुस३३ महा. दाणाहं पुषसंसिद्धं पायसभत्तं, कहं एत्थ मंससंभवोत्ति सबुद्धीए निच्छिऊण संतोसमुवहंतेण भुत्तमणेणं, भुंजिऊण
*
AAKARSACREASSAGAR
Planelibrary.org
Jain Education nika
For Private Personal Use Only