________________
-
-
श्रीगुणचंद है सेहिं उग्घुटुं अहो दाणं, जाओ जयंमि निम्मलो साहुवाओ, गोसालोऽवि एयम जणंतियाओ सोचा हद्वतुट्ठोदा कोल्लाकै महावीरच० ६ प्रस्तावः एवं विचिंतेइ-जारिसं महामुणिं एए वयंति तारिसप्पभावो सोचिय मम धम्मायरिओ महावीरो, जेण न खलु अस्थि
| गोशालक
मीलनं. अन्नस्स कस्सइ तहारूवस्स समणस्स वा माहणस्स वा एवंविहा इड्डीसकारपरक्कमत्ति निच्छिऊण कोल्लागसंनि॥१८७॥
वेसंमि सबाहिरभंतरं सुनिउणदिट्ठीए जाव पलोएइ ताव दिट्ठो भयवं काउस्सग्गमुवगओ, तं च पेच्छिऊण हरिसवसूससियरोमकूवो वियसियवयणो पावियचिंतारयणं व अप्पाणं मन्नंतो तिक्खुत्तो आयाहिणपयाहिणं काऊण निवडिओ भयवओ चरणेसु, भालतले घडियपाणिसंपुडो य एवं भणिउं पबत्तो
असरिसगुणगणरयणायरो तुम तिहुयणस्स पुजो य । विहलियजणसाहारो य जेण ता विण्णवेमि इमं ॥१॥ पुर्व वत्थाइपरिग्गहेण जोग्गो न आसि दिक्खाए । संपइ पुण परिचत्तंमि तंमि जाओ अहं जोगो ॥२॥ ता तेलोक्कदिवायर! पडिबजसु जेण संपइ भवामि । तुह सिस्सो जा जीवं एत्तो तं चेव धम्मगुरू ॥३॥ तुह थेवमेत्तविरहेवि नाह ! हिययं कहंपि फुटुंतं । पुणरुत्तसंगमसमीहणेण कद्वेण संधरियं ॥४॥ जाणामि वीयरागे कीरंतो नेव निवहइ नेहो । पेमगहिलं सचित्तं किंतु न पारेमि पडिखलिउं ॥५॥ अन्नं च-अच्छउ दूरे सेसं वियसियनवनलिणमणहरच्छीए।जं पेच्छसि तं तेणवि मुणेवि अब्भुवगओऽहंति ॥६॥ इय सविणयं सपणयं भणमाणे तंमि तिहुयणेकपहू । उज्झियपेमवियारोवि तस्स वयणं पडिस्सुणइ ॥७॥
For Private
Personal Use Only
Jainelibrary.org