________________
Jain Education
अन्नन्नपणयिणा जणेण वाहिज्जमाणा आरावेहनिस्सरंतरुहिरधारापरिगया कोमलदेहा अदिट्ठतहाविहवेयणा तुट्टहियया नित्थामा जाया, तहाविहे य ते सेट्ठीगेहे बंधित्ता मित्तो पडिगओ, सेट्ठीवि भोयणसमए जाव जवसाइ घेत्तूर्ण एइ ताव पेच्छइ एए कंपंत देहे निस्सहगलंतनयणे वणमुहनीहरंतसोणिए दोवि गोणए, एवंविहे य दहूण रुट्ठो पुच्छइ - अहो केण दुरायारेण इमे वराया इमं अवत्थमुवणीया ?, निवेइयं च से जहावित्तं परियणेणं, तदायन्नणेण य समुप्पन्नो महंतो चित्तसंतावो, कंबलसंबलावि दृढघायजज्जरियसरीरा अणसणं काउमणा सायरं पुरओ उवणीयपि चारिपाणियं न गेण्हंति, जाव य पुणो पुणो गवत्ताइयं दिजमाणं नेच्छति ताव सेट्ठिणा मुणिऊण तदभिप्पायं दिन्नमेतेसिं भत्तपञ्चक्खाणं, पडिवन्नं च साभिलासं एएहिं,
ताहे कारुन्नेणं विमुक्कनीसेस गेहवावारो । सुसिणिद्धबंधवाण व तेसिं पासे ठिओ सेट्ठी ॥ १ ॥ भइ जहा रोसमहो मणागमेत्तंपि मा वहेज्जाह । जं निद्दएण तेणं दुत्थावत्थं इमं नीया ॥ २ ॥ संसारपवत्ताणं जंतूणं जेण कित्तियं एयं ? । न हु नामेगंतसुहो जणंमि जाओ जणो कोई ॥ ३ ॥ दढवजपंजरोदरपि सेलाइदुग्गलीपि । पुत्रकयमसुभकम्मं जीवं संकमइ कुत्रियंव ॥ ४ ॥ विद्दवइ तयणु विवसं सुबहुं अइविरसमारसंतं च । कूडपडियं व चडयं बहुप्पयारं तडफडतं ॥ ५ ॥ ता भो महाणुभावा ! सम्मं अहियासणं विमोत्तूण । अन्नो निज्जरणविही न विजए पुवपावस्स ॥ ६ ॥
For Private & Personal Use Only
inelibrary.org