________________
श्रीगुणचंद महावीरच० ५ प्रस्तावः
॥ १७९ ॥
Jain Education
सिचउप्पयाण पञ्चक्खाणं, अन्ने य अंगी कया बहवे अभिग्गहविसेंसा, अह घेणूणमभावे साहुदासी साविंगा दिवसे दिवसे गोरसं आभीरिहत्थाओ गिण्es, अन्नदियहे य तीए आभीरी भणिया, जहा - भद्दे ! तुमं पइदियहं मम घरे महियं घेत्तूण आगच्छेजाहिं, अहं जेत्तियं तुमं आणेसि तेत्तियं गिहिस्सामि, अन्नत्थ मा वञ्चिहिसि, पडिवन्नं च इमं तीए, एवं च पइदिणदंसणेणं निक्कवडकयविकयकरणेण य समुप्पन्नो तासिं परोप्परं सिणेहाणुबंधो, अंतरंतरा य साविगा से गंधपुडिगाइदाणेण उवयारं करेइ, इयरीवि सविसेसं दुद्धं दहिं पणामेइ, अन्नया य आभीरीए कन्नगाविवाहो पारद्धो, तओ सा जिणदासं साहुदासिं च सपणयं भणिउमारद्धा-
इन आसणदाणेऽवि तुम्ह सामत्थमत्थि में किंपि । तहवि सिणेहवसेणं किमवि अहं विन्नविउकामा ॥ १ ॥ किर गुरुमणोरहेहिं सुहिसयणविसिट्ठगोट्टिकज्जेण । अम्हारिसेण जायइ सुचिरेण महूसवारंभो ॥ २ ॥ तुम्हारिसाण पुण पुत्रजम्मसुविदत्तपुन्नविभवाणं । पइदियहमूसबच्चिय लीलाए संपयर्हति ॥ ३ ॥
एयं च उल्लवंती सा भणिया सेट्ठिणा - भद्दे ! फुडक्खरेहिं भणसु जमिह पओयणं ?, तीए भणियं - अम्ह घरे विवाहो पारद्धों, अओ तुम्हेहिं तत्थ भोयणं कायचं, सेट्ठिा भणियं को दोसो ?, कीरइ, केवलं बहुगेहवावारवावडत्तणेणं न पारेमो मुहुत्तमेत्तंपि गिहं परिचइउं, अओ न कायचो तुमए चित्तसंतावो न वोढवो अब्भत्थणाभंगसमुभवो अवमाणो न गणियवं निद्दक्खिन्नत्तणं न मोत्तन्वो मणागंपि पुत्रपणओ, न हि निक्कवडसिणेहाणुबंधों सम
tional
For Private & Personal Use Only
मथुरायां जिनदासः
साधुदासी
च.
॥ १७९ ॥
inelibrary.org