________________
एवं च अवलोकण जायपरमविम्हओ नावाजणो चिंतेइ - अहो कोइ एस महापुरिसो माणुसर्वसोवि अमाणु - साणुरुवप्पभावो, जओ एप्पभावाओ अम्हे समुत्तिन्ना आवयामहन्नवाओ, ता जुज्जइ एस महप्पा पणमिति विभाविऊण निवडिओ तिहुयणगुरुणो चलणकमलमि, कंबलसंबलावि जिणं पणमिऊण गया जहागयं ।
अह के पुण कंबलसंवला पुत्रभवे हुंतत्ति सुणेह मूलुप्पत्तिं - अस्थि सयलमहियलविक्खाया समुत्तुंगपसत्यसुपासतित्थयरथूभसोहिया महुरा नाम नयरी, तत्थ य अहिगयजीवाजीववियारो नियसुद्धबुद्धिपगरिसोवलद्ध पुन्नपावो आसव संवरपमोक्खतत्तवियारवियक्खणो पंचाणुवयाइसावगधम्मपरिपालणबद्धलक्खो जिनिंदसमयाणुरागरंजियहियओ आगरी पसमाइगुणरयणाणं निवासद्वाणं गंभीरिमाए संकेयभूमी करुणाए वल्लहो धम्मियजणाणं बहुमओ नरवइस्स सवत्थ पावियसाहुवाओ जिणदासो नाम सावओ, साहुदासी नामेण से भारिया, ताणि य दोन्निवि अचंतधम्मकरणलालसाई अणवरयगुरुव एसपालणपरायणाई फासूयएसणिएहिं असणपाणखाइमसाइमेहिं मुजिणं | पडिला भेमाणाई कालं वोलंति । अन्नं च
Jain Education lational
संसारावत्तविचिन्तणत्थ (प्प) भीयाई जइवि अच्चत्थं । जइवि य गिहवाससमुत्थदोस परिसंकियमणाई ॥ १ ॥ तहविहु गिमि अन्नोन्नगाढपेमाणुबंध भावेणं । समणत्तणं पवजिउकामाईवि ताइं निवसति ॥ २ ॥ तेहिय अन्नया सुगुरुपायमूले सुणिऊण तिरियाइअसंजयपाणिपरिग्गहतिचपावोवलेवासमंजस्सं गहियं गोमहि
For Private & Personal Use Only
inelibrary.org