________________
चालियाई अवल्लगाई पयट्टा महावेगेण गंतुं नावा, एत्यंतरे तडटिएण वासियं कोसिएण, तं च निसामिऊण भणिया खेमिलाभिहाणनेमित्तिएणं-अहो इमो महासउणो इमं वाहरइ, जहा-तुम्भे इह मारणंतियं आवई पाउणिस्सह, केवलमेयस्स महारिसिस्स पभावेण अक्खयसरीराः नित्थरिस्सहत्ति, एवं निसुणिऊण विम्हिया नावाजणा जाव अवरोप्परं विविहं संलवंति ताव पत्ता अगाहसलिलमज्झयारदेसं नावा, एत्थावसरंमि जिणं नावारूढं पलोइउं पावो । संभरियपुत्ववेरो नागसुदाढो विचिंतेइ ॥ १॥ एसो सो जेण पुरा तिविडुचक्तित्तणमुवगएणं । गिरिकंदरमल्लीणो सीहत्ते वट्टमाणोऽहं ॥२॥ सच्छंदविविहकीलाविणोयलीलाविलासदुललिओ। परिजुन्नपडोब दुहा विफालिओ पाणिणा घेत्तुं ॥३॥ एयस्स किमवरद्धं तइया विजणे वणे वसंतेणं १ । जेण तहा निहओऽहं अनिमित्तियसत्तुणा इमिणा ॥ ४ ॥ ता मज्झ पुन्नपगरिसवसेण जायं समीहियं अन्ज । जं एस वेरिओ चक्खुगोयरं सयमिहायडिओ ॥५॥ जीयस्स एत्तियं चिय पसंसणिजं जए सुपुरिसाणं । उवयारे उवयारो जं किजइ वेरिए वेरं ॥६॥ आसन्नमुवगर्यपि हु मरणं मम चित्तनिघुइं जणइ । जं पुत्ववइरसाहणमुवट्ठियं एत्थ पत्थावे ॥ ७॥ इय असरिसनिचामरिसपगरिसायंवअच्छिविच्छोहो । सो चिंतिउं सुदाढो वेगेण जिणंतियं पत्तो ॥८॥ अह अंतलिक्खमुवागएण किलकिलारावं कुणमाणेणं तेण अरे रे कत्थ वञ्चिहत्ति भणिऊण विउविओ संवत्तगम
Jain Educa
t
ion
For Private & Personal Use Only
M
ainelibrary.org