________________
श्रीगुणचंद अइनिस्सारस्सवि जीवियस्स पत्तं मए फलं अज्ज । जं तुम्ह चरणफरिसणपवित्तियं उत्तमंग मे ॥ ४ ॥
प्रदेशिकतो
महिमा. महावीरच. इय जिणनाहं थोउं बहुप्पयारं पराएँ भत्तीए । राया पुरजणसहिओ जहागयं पडिनियत्तोत्ति ॥ ५॥ ५प्रस्ताव
भयपि सुरहिपुरनयराभिमुहं वच्चइ, तत्थ य अंतरा पएसिनरवइसमीवमागच्छमाणा पंचर्हि रहेहिं निजगा । ॥१७७॥
18|रायाणो भयवंतं दद्रुण पूर्व सक्कारं सबायरेण कुणंति, सामीऽवि नियप्पभावप्पबोहियसत्तसंघाओ बहुविहउग्गतव-II
विसेसपणस्समाणासेसनिविडकम्मंसो विसुद्धसीलसुरभिसरीरो सुरभिपुरं अइक्कमिऊण संपत्तो जलहिपवाहाणकारि-18 वारिपसरं सयलसरियापवरं गंगामहानई, अषिय| पवणुच्छालियजलकणसेयवससिणिद्धतीरतरुसंडं । अन्नोन्नप्फिडणविफुटलोलकल्लोलरयमुहलं ॥१॥
पप्फुरियफारडिंडीरपिंडपंडुरियतारतीरंतं । जिणदंसणतोसवसा तक्खणविहियट्टहासं च ॥ २॥ वणकुंजरकुलमजणविदलियसिप्पिउडमोत्तियसमिद्धं । वियरंतहंससारसरहंगरवमणहरदियंतं ॥३॥ मजिरविलयाजणथोरथणहराघायभंगुरतरंगे । रंगंतमच्छकच्छवमयरोरगभीसणावत्तं ॥४॥ इय एरिसं सुरसरिं सरणागयवच्छलो जिणो जाव पेच्छइ कमलदलच्छो परतीरगमामिलासेण ताप सुसिलिट्ठनिडर-15॥ १७७॥ विसिट्टतरुकट्टफलगनिम्मविया परतीरगमणत्थं नाविएण पगुणीकया नावा, तहिं च समारूढो परतीरगामी जणो, भयरपि आरुहिऊणं ठिओ तीसे एगदेसे, एवं च निलीणंमि जणे पवाहिया नावा, ऊसिओ सियवडा
OSHIRISASSASSA
musement
S
For Private Personal use only
K
shelibrary.org
Jain Education