________________
***
श्रीगुणचंद महावीरच. ५प्रस्ताव
॥१७६॥
कह वा मासक्खमणाइ दुकरं तह चिरं तवो चरियं । कह दुद्धरंपि चरियं अकलंक बंभचेरंपि?॥३॥ सर्पस्य बो. खणमेत्ततिवकोवप्पभावओ कह इमं समग्गंपि । विफलत्तणमणुपत्तं? हा मुद्धो मंदभागोऽहं ॥४॥
धोनशनं इहि तु पयइभीसणभुयंगभावं गओ हयासोऽहं । मुणिधम्मस्स अजोग्गो कमुवायं संपवजामि? ॥५॥
| देवत्वं च. हा पाव जीव! तइया जह सिरलोयाइ विविहदुक्खाइं । सहियाई तहा खुड्डगवयणंपि य कीस नो सहियं ? ॥६॥3 किं मूढ ! नियसिम्मी एवं पजालिओ तए जलणो? । सुहकामिणा हणिजइ अप्पा किं अप्पणो चेव ? ॥७॥
इय उत्तरोत्तरपवड्डमाणवेरग्गमग्गमणुलग्गो । सप्पो झंपियदप्पो संलीणंगो मओब ठिओ॥ ८॥ | अह भयवंतं समीवमुव गयं पेच्छिऊण गोवालादयो तरुवरतिरोहियसरीरा तहा निचलस्सवि भुयंगमस्स उवरि
अविस्ससेमाणा चेयणापरिक्खणनिमित्तं पाहाणखंडे खिवंति, तेहिं ताडिजमाणोऽवि जाव न मणागंपि विचलइ ६ एसो ताव समीवमागच्छन्ति, कटेण य घटुंति, तहावि अप्फंदमाणे तंमि सेसलोयस्स साहेति, जहा-दिट्टीविससप्पो देवजएणं उवसामिओ, न संपयं डहइत्ति, ताहे लोगो आगंतुं सामि वंदित्ता तंपि वंदइ महिमं च करेइ. अन्नाओवि गोउलियविलयाओ घयमहियाविकिणणत्थं तेणंतेण वचमाणीओ तं सप्पं तुप्पेण मक्खंति, घयगंधेण या १७६॥ (अहि)सरंततिक्खतुंडपिवीलिगापडलखज्जमाणदेहुप्पण्णतिववेयणं सम्ममहियासमाणो अद्वमासियाए संलेहणाए । कालं काऊण सहस्सारे देवलोए देवो अट्ठारससागरोवमो उबवण्णोत्ति ।
OGRAARSCHER
Jain Educati
o
nal
For Private Personel Use Only
nelibrary.org