________________
REACHERSARAMSAR
8/चंडकोसिया!, उवसम महाणुभाव!, किन्न सरसि सयं चिय अणुभूयं तं वइयरं ? ।
पुत्वभवे जं समणो कोवविराहियसमग्गसामन्नो । कुच्छियजोइसदेवत्तलच्छिमणुपाविओ मरिउं ॥१॥ तत्तो इह वणसंडे तावसपुत्तो य जं तुम जाओ । तत्तोऽविय तिवविसो इण्हि सप्पत्तणं पत्तो ॥२॥
ता भद्द! एत्तोऽवि मुंच कोवं, एसो हि विग्यभूओ परमसुहसंपयाणं पडिखलणमल्लो कलाणवल्लीणं महापडिवक्खो |पवरविवेयस्स जलणो कुसलाणुट्ठाणवणसंडस्स जणओ दुग्गदुग्गइपडणस्सत्ति, सबहा अलमेत्तो कोवाणुबंधेणंति, इमं च सोचा भुयगस्स पुवाणुभूयसरणवसेण ईहावूहमग्गणगवेसणं करेमाणस्स जायं जाइसरणं, दिटुं च पुधाणु-TRI द्वियं तवचरणं सामण्णपरिपालणं तधिराहणोवलद्धजोइसियसुरजम्मं च, अह उम्मीलियविवेओ समुलसियधम्मपरि-16 णामो जायपावदुगुंछो आयाहिणपयाहिणापुवगं परमभत्तीए भयवंतं भुवणगुरुं वंदिऊण अणसणं पडिवजइ, भय-|| वंपि मुणइ जहा एस पडिबुद्धो कयाणसणो य, तहावि तअणुकंपाए तत्थेव काउस्सग्गगओ परिवालेइत्ति, चंडको-18 सिओऽवि मा कहविरोसवसेण नयणग्गिणा पाणविणासो होजत्ति परिभाविऊण विलनिहित्ततुंडो पयडियसेससरीरो परमवरग्गावडियमई चिंतेइ
कह गुणरयणोयहिणा गुरुणा सह संगमो पुरा जाओ?। कह पवजारयणं अपत्तपुवं मए पत्तं? ॥१॥ कह वा पीऊसंपिव असेसदोसग्गिविज्झवणदक्खं ?। सम्ममहीयं सुत्तं विचित्तनयभंगविगमं? ॥२॥
JainEducati
.
For Private Personel Use Only
D
ainelibrary.org