________________
सो निसियधारं परसुं घेत्तूण वइकरणनिमित्तं कंटिगाणयणाय गओ दूरवणसंडे, इओ य आसमपयासन्नं सेयविया-1 पुरिवत्थचेहिं रायपुत्तेहिं फलगहणनिवारणाकुविएहिं मुणियतग्गमणवृत्तंतेहिं पुवामरिसेण आगंतूण ओक्खया तरु-18
पोयगा छिंदिया सरलतरुणतरुवरा पाडियाइं फलाइं हयमहिओ कओ से उडवओ भग्गा कलसगा फोडिया कमहैंडलू खंडिया दक्खामंडवा पणासियाई कयलीहराई, अन्नंपि जहासत्तीए उपदविउमारद्धत्ति, एत्यंतरे दिट्ठतहाविहा
समभंगवइयरेहिं गोवालगेहिं गंतूण सिटुं चंडकोसियस्स, जहा-तुह उववणं कुमारहिं हणिजइत्ति, सो एवमायनिऊण कोवेण जलणोब धगधगन्तो परसुमुग्गीरिऊण धाविओ पवणवेगेण तदभिमुहं, दिट्ठो य एंतो कुमारोह, ते य मुणी अवज्झोत्ति चिंतिऊण पलाणा नियनयराभिमुहं, चंडकोसिओऽवि तयणुमग्गलग्गो वाहरइ
रे खत्तियाहमा ! मज्झ उबवणं छिंदिऊणवि परोक्खं । इण्हि नियजगणीए किं पुण उयरंमि पविसिहिह ? ॥१॥ ___मा वेगेण पलायह वह सवडंमुहा खणं एकं । तालफलाणिव सीसे जेण कुहाडेण पाडेमि ॥२॥
एमाइ असन्भे गालिगम्भवयणे समुल्लुवेंतो सो। तह कहवि कोववसवियललोयणो धाविओ तुरियं ॥ ३॥ जह खाणुखलणनिवडणअडट्ठियपरसुछिन्नसीसस्स । अवमाणसणाउन तस्स लहु अइगयं जीयं ॥४॥ अह अट्टज्झाणगओ मरिउं सो तम्मि चेव वणसंडे । मुच्छावसेण जाओ भीमो दिद्वीविसो सप्पो ॥५॥ ते य तावसा तम्मरणवइयर निसामिऊण समागया तंमि वणसंडे ठाउमारद्धा य, अन्नया य पुवसिणेहाणुबन्धस
Jain Education Intematosa
For Private Personel Use Only
www.jainelibrary.org