________________
RA
श्रीगुणचंद एत्तोचिय पसमविवजियाण सच्चा निरत्थिया किरिया । उक्किट्ठतवोऽविहु होइ केवलं भुक्खमारो सो ॥३॥ मण्डूकीमहावीरच. जह पचयाण मेरू नईण गंगा मियाण पंचमुहो । पक्खीण जहा गरुडो सेसाही सयलभुयगाण ॥ ४ ॥
विराधना ५प्रस्ताव:
ज्योतिष्कजह साहूण जिणिंदो मणीण चिंतामणी तहा पसमो । सारो समत्थधम्मस्स तेण एत्थेव जइयचं ॥५॥ जुम्मं ।
ता तापसः ॥१७४॥ __ अलं पसंगेणं । सो खमगजिओ जोइसदेवेसु अहाउयं पालिऊण चुओ समाणो कणगखले आसमपए पंचतावस
सयाहिवइस्स कुलवइणो गिहिणीए उववन्नो दारगत्तणेणं, जाओ य उचियसमए, कयं से कोसिओत्ति नामं, सो य
सभावेणं चंडरोसो, थेवावराहेजवि सेसतावसकुमारे कुदृति, ते य तेण ताडिजमाणा नियनियपिऊणं साहति, तेहि 5य केण कुट्टियत्ति पुच्छिज्जमाणा निवेइंति कोसिएणं, तत्थ अन्नेऽवि तावसकुमारगा कोसियाभिहाणा अत्थि अओ |न मुणिजइ केणावित्ति तविसेसोवलंभनिमित्तं तप्पभिई ठावियं चंडकोसिओत्ति नाम, तदिणाओ आरम्भ पावियं च पसिद्धिं, एवं सो चंडकोसिओ जाओत्ति । अन्नया य कुलवई पंचत्तमुवगओ, पच्छा सो सेसतावसेहिं कुलवइपए निवेसिओ समाणो तत्थ वणसंडे अचंतं अज्झोववण्णो, अणवरयं अपुवापुचपायवसेयणपालणपरो कालं गमेइ, सेस-11
तावसे य पुप्फफलाई तहिं गेण्हते पयत्तेण निवारेइ, ते य तत्थ कुसुममेत्तपि अपावमाणा गुरुम्मि व गुरुपुत्तगंमि 4॥१७४॥ द पवट्टियचंति सुमरिऊण तवयणमविकूलंता दिसोदिसिं गया, जोऽवि गोवालगाई तत्थ फलाइनिमित्तमेइ तंपि
हंतूण सो निद्धाडेइ, जाया य समीवगामनगरेसु पसिद्धी जहा चंडकोसिओ उववणं अवलोइउंपि न देइ । अन्नया य,
A GAR-SONGCRECARCINGC
Jain Educat
on
For Private Personel Use Only
M
ainelibrary.org