________________
Jain Educatio
निदाघुमिरनयणावि सज्जणा जं वयंति किर वयणं । नियजीवियचएणवि तं तह अहियं समत्यंति ॥ ६ ॥ मिच्छाकारिं मिच्छा व भासिणं मं धुवं सुणेऊण । कच्चाइणीवि देवी लज्जर किं पुण परो लोगो ? ॥ ७ ॥ ता - गोमद ! परिचय एत्थ मम संतियं अविस्तासं । अन्नं मग्गेसु वरं मा कीरउ मे पणयभंगो ॥ ८ ॥
एयमायन्निऊण गोभद्देण भणियं - जइ एवं ता परिहरेसु परमहिलापसंगं, एसो हि कारणं वेरपरंपराए कुलभवर्ण अणत्थसत्थाणं वत्तणी नरयनगरस्स बंधवो दुबिणयस्स ठाणं परिभवस्स आगरो अकित्तीए मसिकुचओ नियकुलस्स निलओ पावपडलस्स मूलंकसो गुणकलावस्स जणगो उत्तरोत्तराधम्मपरिणईए, एचोचिय भुयणपयडावि वेरिभुयदंडकंडचंडिमखंडणेक्कसुंडावि असेसविज्जाइसयसालिणोऽचि पाविया लंकाहिवइपभिइणो विणासं, एत्तो चिय अविगणियतणनिविसेसनियजीवियच्चा अमुणियजुत्ताजुत्तकायद्या तिक्खदुक्खलक्खंपि अभिकंखंति पाणिणोत्ति, ता मूसगोव मज्जारस्स घयकुंभोज हुयवहस्स पयंगोव पईवस्स सारंगो इव पंचाणणस्स सुहाभिलासी दूरमवक्कमइ कुसलो परदारस्सत्ति निसामिऊण समुप्पण्णगाढपच्छायावो बेरग्गमग्गाणुलग्गचित्तो विज्जासिद्धो भणिउमाढत्तो - गोभद्द ! साहु समुबइठ्ठे साहु समुवइटुं समुद्धरिओऽहं तुमए अपारपावपारावाराओ, होउ संपयं सदारपरिभोगं मोत्तूणाऽऽमरतं निवत्ती मम सेसमहिलापसंगस्सत्ति, गोभद्देण भणियं -अज्ज ! जाओ इयाणिं मम वंछियत्थलाभो, एत्तो सुमरिज्जासि मं सुहिसयणाइकहंतरेसुत्ति । एवं वृत्ते विज्जासिद्धो जोडियपाणिपल्लवो पणामं काऊण संवेसिं सिणेहवस
For Private & Personal Use Only
ainelibrary.org