________________
अण्णं च-हे विजासिद्ध ! पओसमुन्वहंतो कहं न लजिहिसि । इत्थीसु तिहुयणमिवि अवज्झसम्भावसिद्धासु॥११. इतिहासपुराणपमोक्खसत्थविक्खायमवि इमं तुज्झ । पम्हुटकीस ? महाणुभाव ! कुसलावि मुझंति ? ॥१२॥ आयन्निऊण एवं विजासिद्धेण जायलजेण । भणियं आएसं मे देहि लहुं जमिह कायचं ॥ १३ ॥ उप्पहपवन्नमारिसजणवोहणकारणेण निम्मविया । वेयत्थमहानिहिणो तुन्भे नूणं पयावइणा ॥ १४ ॥
एवं सोऊण गोभद्देण भणियं-साहु साहु विजासिद्ध ! को अन्नो एवं वियाणेइ बोत्तुं ?, अहवा-को सिसिरइ नि-10 सिनाहमंडलं?, को वा चित्तेइ सिहिसिहंडाई? । देहसहसमुग्गओ चेव विणओ तुम्हारिसजणाणं ॥१॥ उद्देसु संपयं कुणसु चंदलेहाए पणाम, चंदलेहे ! तुमंपि विमुक्कमच्छरं परिचत्तपुवाणुसयं नियसु इमं सयणनिविसेंस,
विहेसु इमेण समं पणयभावं, इय भणियावसाणे निवडिओ चंदलेहाए चलणेसु विजासिद्धो, भणिउमारद्धो ६य-सुयणु ! तारुन्नमएण वा विज्जाबलावलेवेण वा अविवेयसुलभदुविणएण वा मए जमवरद्धं तं तुमए मरिसियवंति,
चंदलेहाए भणियं-विजासिद्ध! अलं खामणेणं, सबहा मंदभागिणी अहं जा थेवमेत्तावराहेवि एवंविहमणत्थं काउं ववसिया।
एत्थंतरंमि कइवयचेडीचक्केण परिवुडा झत्ति । विम्हयनिभरहियया समागया चंदकंतावि ॥१॥ ताहे गोभहेणं विजासिद्धो पयंपिओ एवं । जीऍ कए वइरमिमं तहि(तुह)ट्ठिया सा इमा सुयणु ॥२॥
CanRECCCCCCC
Jain Educati
o
nal
For Private & Personal Use Only
Olainelibrary.org