________________
अहो गडरियापवाहो, सचं चिय पढंति इमं वियक्खणाRI कर्णविषेण हि दग्धः किं किं न करोति बालिशो लोकः ?, । क्षपणकतामपि धत्ते पिबति सुरां नरकपालेन ॥१॥8 ला. अह एत्थ निमग्गा पावंति समीहियत्थं तारे किं कयमिमेहिं मच्छकच्छवाईहिं आजम्मंपि सलिलावगाढे-16 हिति, किं बहुणा?, मुयसु विसायं, परिचयसु मरणाभिलासं, कुणसु नियकरणिज्जं, न एवंविहजणो कयंतवयणपविहोवि विवजइ, अह विणिवाओऽवि होज ता विवण्णजीयं सरीरगं सलिलोवरि सयमेव ठाएज्जा, अओ अलं वाउलत्तणेणं, होउ परिदेविएणंति । एत्यंतरे गुलुगुलियं गंधहत्यिणा वजियं मंगलतूरं पढियं बंदिणा रसियं सारसमिहुणेण, तओ तेहिं भणिओ-भो भद्द! एरिसनिमित्तेहिं अजवि सूइज्जइ से जीवियं, गोभद्देण भणियं-तुम्ह वयणसामत्थेण एवं हवउ, इय सो तेहिं मरणाओ वावत्तियचित्तो दो तिन्नि दिणाई तत्थेव निवसिओ, अन्नदियहे य चितियमणेण, जहान जुत्तं एत्थावत्थाणं, जओवाणारसीवि वाणारसिव किंतइ सरीरमहिगं मे। मंदाइणीवि मं दाइणिव दूमेह पयदियहं ॥१॥
ता गच्छामि जालंधर, पेच्छामि चंदलेहाए भणियं पणयंति विभाविऊण तमभिमुहं गंतुं पयहो, 'गच्छंतेण य संपत्ते मज्झण्हसमए विजासिद्धभोयणाइललियं सुमरणमाणेण अंसुजलाविललोयणजुयलेण चिंतियमणेण
तारिसजणदुस्सहविरहजलणजालातविजमाणंपि । अजवि न लजसि वजघडिय! निल्लज हयहियय ! ॥१॥
Jain Educatio
n
For Private
Personal Use Only