________________
परावत्तो रयणेसु वइरसहो ॥ तं च रक्खेइ खंचियचलियासणागयाखंडलकरकलियकणयकलसविहियरजाभिसेओ तकालसंगहियउग्गभोगरायन्नखत्तियचउविहपहाणपरियरो सुरवइविइण्णकणयकडयतुडियमणिमउडपमुहदिव्वालंकारालंकियसरीरो सिरिउसभनराहिवो॥
कसिणासाढचउत्थी' चत्तसव्वत्थसिद्धिवासो जो। उत्तरसाढानक्खत्तजोगमिदुमि संकंते ॥४॥ कुलगरनाभिस्स गिहे चोदसगयपमुहसुमिणकयसूओ । मरुदेवीए गम्भे पाउन्भूओ महाभूई ॥ ५ ॥ पुन्वजियपुण्णसमूहचलियसिंहासणेण सकेण । भत्तीए जस्स पणया जणणी गम्भावयारंमि ॥६॥ चेत्तबहुलट्ठमीए उत्तरसाढासु अद्धरत्तंमि । भुवणजणजणियतोसो जाओ जो पुण्णचंदोब्व ॥७॥ जस्स य जम्मणकम्मं तक्खणचलियासणा उ अकरिंसु । निययहिगारणुरूवं छप्पण्णदिसाकुमारीओ ॥८॥ बत्तीससुरिंदेहिं नीसेसामरसमूहसहिएहिं । मेरुमि जम्ममजणमहूसवो निम्मिओ जस्स ॥९॥ जस्सोरुवसभलंछणदंसणसंजायहरिसपुलएण । सिरिनाभिनरिंदेणं उसभोत्ति पइट्ठियं नामं ॥१०॥ सुररायपाणितलसंठिओच्छुलहिँ करे धरतेण । जेण जहत्थभिहाणं निम्मियमिक्खागुवंसस्स ॥ ११ ॥ लेहप्पमुहा वावत्तरी कला जेण देसिया पढमं । बहुभेयं कासवलोहचित्तघडवत्थसिप्पं च ॥ १२ ॥ कम्मं च खेत्तवाणिजपमुहमाई निदंसियं जेण । अविपक्ककणविभक्खणदुक्खियजणजलणपयणं च ॥१३॥
Jain Educatio
n
al
For Private Personel Use Only
lainelibrary.org