________________
श्रीमहा० चरित्रे
२ प्रस्तावः
॥७॥
Jain Educatio
अच्चतुत्तमसम्मत्तलाभनामो समत्थिओ एसो । भव्वजणचित्तसंतोसकारओ पढमपत्यावो ॥ ११४ ॥ इ सम्मत्तलाभनिरूवणो पढमो पत्थावो ।
अब पत्थ
एवं लाभो बोहीऍ परमसिवसाहिबीयभूयाए । भणिओ एत्तो सम्मं मिरीइवत्तव्यं सुणह ॥ १ ॥ एत्थेव समत्थसमुद्दद्दीववलओवगूढपजंते । मेरुबिराइयमज्झे जंबूदीवंमि दीवम्मि ॥ २ ॥ आरोवियधणुगुणसच्छहंमि तह दाहिणडभरहंमि । गंगासिंधूण महानईण बहुमज्झयारंमि ॥ ३ ॥
अत्थि सत्थविहितरुसंङमंडियपरिसरा पेरंत परूढपंडुच्छुताडनीवारविराइया नाणामणिरयणरइयधर| णिवीढा अमरावइव नासचाहिट्ठिया अहिणवपुरिव्व नवकुलालंकिया जणयतणयन्त्र कुसलवलालसा विलासिणिव्व |दीहरच्छोव सोहिया रामएव सेणव्य अदिट्ठविहीसणदोसा पायालपुरिव्व अहीणजणाणुगया सुरिंदेवयणो वरोहहरिसियवेसमणजक्खविणिम्मिया वारसजोयणदीहा नवजोयणविच्छिण्णा समुत्तुंगकणयपायारपरिक्खित्ता पवरभवणमालासहस्साभिरामा धणकणयरयणपरिपूरिया विणीया नाम नयरी ॥
त्वम् इव अखंड व लावण्णजोव्वणगुणविच्भमो रेहइ पउरजणो, अकित्तिममंडणाओ सुरसुंदरीओवि परिहवंति नियरूवेण तरुणीओ, जहिं च सूरेसु चैव सुव्बाइ मग्गणसद्दो दोसियाणं दोसाभिलासो तरुवराणं गया
For Private & Personal Use Only
tional
विनीताऋषभव.
119 11
ainelibrary.org