________________
श्रीगुणचंद
इओ य-बद्धमाणसामी उत्तरवाचालसन्निवेसे गंतुकामो कुडिलपहपरिहारेण उज्जुयमग्गाणुलग्गकणगखलाभि-15 | कनकखले महावीरच० ५प्रस्ताव:
गमनं. शहाणासममझेण पछिओ संतो निवारिओ गोवालेहिं, जहा-भयवं! एत्थ आसमे दिट्ठीविसो सप्पो अभिहवेइ ता
मा एएण पहेण वचह, सामीवि जाणइ, जहा-सो भविओ संबुज्झिहित्ति निवारिजमाणोऽवि गोवेहिं परकजकरणर॥१५९॥
सियत्तणेण गओ कणगखलं नाम आसमपयं, जं च केरिसं?
कप्पूरतमाललवंगतिणिससाहारपमुहतरुछन्नं । अइमुत्तयवासंतियकयलीहरनिवहरमणिजं ॥१॥ तावसजणनिम्मियहोमहुयवहुच्छलियधूममलिणाओ । तेल्लोल्ला इव रेहंति जत्थ साहीण साहाओ ॥२॥ पवणपकंपियपल्लवकरहिं जं वारइच जिणमितं । दिट्ठीविससप्पभयं कहइ व सउणाण सद्देणं ॥३॥
एवंविहमि तत्थ आसमपए आगंतूण ठिओ जक्खभवणमंडवियाए सामी काउस्सग्गेण चंडकोसियसप्पं पडिबोहणत्थंति । को पुण एस सप्पो पुत्वभवे आसित्ति ?, निसामेह। अस्थि अणेगधणधण्णकणगसमिद्धजणपरिच्छन्नो अदिट्ठपरचक्कोवद्दवो समुद्दोव बहुवाणिओववेओ महासरोव वि- ॥ १५९॥ चित्तचित्तपत्तपउमाहिडिओ रासिसमुदओव मेसविसमिहुणकन्नासमेओ गयणाभोगोव सुरसोमगुरुबुहलोगाहिडिओ कोसिजो नाम सन्निवेसो । तत्थ असेसदेसभासाविसेसवियक्खणो नाणविन्नाणकोऊहलविहिविहण्णू छंदलक्खणजोइससत्थपरमत्थकुसलो छक्कम्मकरणनिरयचित्तो गोभद्दो णाम माहणो परिवसइ, .
JainEduca
t
ional
For Private Personel Use Only
hinelibrary.org