________________
श्रीमहा०
चरीत्रे १ प्रस्ताव
थेवोवयारिणोऽबिहु लोया पूयं करिति सविसेसं । एवंविहोवयारीण तुम्ह किं संपयं करिमो? ॥ ९४ ॥ सम्यक्त्वातहवि नियत्तह भयवं ! गिण्हह धणरयणभवणसंसारं । अहवा किमेत्तिएणं? जीयंपिहु तुम्ह आयत्तं ॥१५॥
रोप गुरुणोववूहिओ सो ससरीरेऽवि हु ममत्तरहिएण । सम्मं कयं महायस ! तयत्ति एवं जओ भणियं ॥ ९६ ॥8
आराधना. सम्मत्तदायगाणं दुप्पडियारं भवेसु बहुएसुं । सधगुणमेलियाहिंवि उवयारसहस्सकोडीहिं॥९७॥ परमत्थेण महायस! दिण्णं तुमए समत्थमम्हाणं । एयंमि धम्मकम्ममि निचमभुजमतेण ॥ ९८॥ इय गुरुणा सिक्खविङ जिर्णिदधम्मस्स सवपरमत्थं । भणिओ सो अणुजाणसु एत्तो अम्हे गमणकजे ॥१९॥ दूसहगुरुदंसणविरहवेयणावाउलीकयसरीरो । दूरपहं अणुगच्छिय दंसिय मग्गं नियत्वो सो ॥१०॥ भावेतो गुरुवयणं चिंतंतो भवभयं महाघोरं । सम्मत्तभावियमई निययावासंमि संपत्तो ॥ १०१॥
तओ काऊणमणंतरकरणीयं भरिऊणं सगडाणि विसिट्टकहाणं नीसेसभिचजणसमेओ नियत्तो नियगामाभिमुहं, पत्तो य कालक्कमेण, पेसियाणि दारूणि नरिंदस्स । तओ पइदिणं अब्भस्संतो जिणधम्म पजुवासंतो मुणिजणं | परिचिंतितो जीवाजीवाइणो नव पयत्थे रक्खंतो पाणिगणं बहु माणंतो साहम्मियजणं सबायरेण पभावेतो जिण-31
सासणं कालं गमेइ । अण्णया य मरणपज्जवसाणयाए जीवलोयस्स खणभंगुरत्तणओ सधभावाणं तहाविहमुवकमजाणकारणं पाविऊण सोसम्म परिपालियाविरयसम्मदंसणभावो कयपजंताराहणाविहाणो सुमरंतो पंचनमोकारं
Jain Educati
o
nal
For Private Personel Use Only
inelibrary.org