________________
Jain Educatio
तं च पेच्छिऊण चिंतियं कुलवइणा - अहो सम्ममुबइटुं तेहिं वरागेहिं, मए पुत्रं वियाणियं-मच्छरेण एए जंपंति, इयाणि पुण एयदंसणे जहावट्ठियं नायंति, एवं संकप्पिऊण भयवंतं भणिउमाढत्तो
1
चउरासमगुरुणो तं सुओऽसि सिद्धत्थभूवइस्स जओ । तइलोकपिहिय कित्ती ता तं पइ किंपि जंपेमि ॥ १ ॥ तुझ पिणा एवं आसमपयमायरेण निर्चपि । रक्खियमिहि पुत्तय ! पालेयचं हवइ तुमए ॥ २ ॥ दुट्ठाण ताडणं चि तुम्ह वयं तेण मुक्कपरिसंको । कीस न गोरुवाई तणभक्खणओ निवारेसि ? ॥ ३ ॥ उणीव वच्छ ! नियनीडरक्खणं कुणइ सङ्घजत्तेणं । भूभारधरणधीरो किं पुण तुम्हारिसो पुरिसो ? ॥ ४ ॥ अम्हारिसजइजण रक्खणट्टया निच्छियं पयावइणा । तुम्हारिसा महायस ! निप्फाइजंति सप्पुरिसा ॥ ५ ॥ अन्नह गोरूहि वदुट्ठेहिं धम्मपचणीएहिं । उवहम्मता अम्छे के सरणं किर पवजंता ? ॥ ६ ॥
ता गहनाहोब कुमार ! वससु तुह संतियं इमं सवं । पई दिट्ठे पियमित्तं सिद्धत्थनित्रं सरेमि अहं ॥ ७ ॥ इय संथगणोवालंभ पणयसिक्खवणगग्भवयणेहिं । भणिऊण जिणं सो तावसाहिको पडिगओ सगिहं ॥ ८ ॥ अह तेसिं भयवं तो मुणिउं अप्पत्तियं महासत्तो । जयजीवहिएकरओ चिंतेउमिमं समादत्तो ॥ ९ ॥ मज्झ निमित्तेण इमे पाविंति अवोहिबीयमइभीमं । ता सवहा न जुत्तं एत्तोऽवत्थाणमिह काउं ॥ १० ॥ इय भुवणगुरू संचितिऊण जाएऽवि वरिसयाल॑मि । ठाणाओ तओ चलिओ परपीडावजिणो गरुया ॥ ११ ॥
tional
For Private & Personal Use Only
ainelibrary.org