________________
SAGASNASIKARAN
मडवखेडकब्बडे अणेगलोगसंकडे । सुरिंदविंदवंदिओ परिभमेइ सामिओ ॥३॥ | एवं च हिंडमाणस्स जयगुरुणो पजंतमणुपत्तो गिम्हसमओ, उवागओ वासारत्तो, तओ थणियसई कुणमाणेसु | है सजलजलहरेसु मंद मंदं निवडतीसु वारिधारासु नियनियगेहमणुवचंतेसु पहियजणेसु माणससरं सरंतेसु रायहंसेसु
सामी पडिनियत्तिऊण समागओ तत्व मोरागसंनिवेसे, दिट्ठो कुलवई, समप्पिओ तेण पेमसबस्समुबहतेण संछन्नो मढो, बुत्थो तत्थ पलंबियभुओ काउस्सग्गेण भयवं, एवं वचंति वासरा । | अह वट्टमाणंमि पढमपाउसारंभे निट्ठिएसु चिरं संचियवुसतणपलालपमुहचारिबिसेसेसु अणुग्गमतेसु अभिणवतटणाईसु कत्थवि किंपि भक्खणिजं अपावमाणाई गोरूवाई छुहापरिगयाई आगंतूण तेसु तावसगिहेसु छायणतण
भक्खणत्थमल्लियंति, तावसावि निझुरलट्ठिप्पहारेण ताणि कुट्टिऊण निद्धाडिंति, दुवारट्ठिया य निचंपि सवायरेण रक्खंति नियउडवए, गोरुवाणि तेहिं ताडियाणि इओ तओ परिभमिऊण अविजमाणरक्खणं भगवओ मढं उवद्दविति, तावसावि नियगिहटिया तं विलुप्पमाणं पेच्छिऊण भयवओ उवरि परिओसमुबहंति-अहो अम्हे नियउडवए रक्खेमो, एस पुण समणो मणागंपि न रक्खेइ, ता किं करेमो?, कुलवइणा धरिओत्ति न किंपि पारिजइ| पञ्चक्खं फरुसमुल्लविउंति, एवं च पइदिणं जायमाणे परूढगाढमच्छराणुबंधा एगया गया ते कुलवइसगासे, सोवालंभं च भणिउमाढत्ता, जहा-सामि!
RANGAROKARA-%
CCC
Jain Educationdwa
For Private & Personal Use Only
helibrary.org