SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ मन्ने पलंबियभुओ निरुद्धनीसेसवझवावारी । तं जणमुसणनिमित्तं उवायजालं विचिंतेसि ॥ ४ ॥ इय दुवयणेहिं तजिऊण सो दावणेण हणिउमणो गोवालो वेयालोब धाविओ भयवओऽभिमुहं, एत्यंतरे सोह-18 |म्मसभासीहासणनिसण्णो सहस्सनयणो सामिस्स सुहविहारोवलंभनिमित्तं ओहिं पउंजइ पेच्छह य भयवंतं पडच वेगेण धावमाणं तं गोवयं, तो तत्थटिओऽवि तं थंभिऊण सको दिवाए देवगईए उइण्णो जिणसमीवे, तजि उमारद्धो य तं गोवालयं, जहा-रे दुरायार! पुरिसाहम! पसुनिबिसेस! नूणं एयाण वसभाण चेव पुण्णेहिं न ६ भक्खेसि तूमं तिणाई, जो एवं सिद्धत्यनरिंदनंदणं परिचत्तकरितुरयपाइक्कसंदणं संपयमेव गहियपवजं नियधम्मक जसजं सममुणियतणमणि बद्धमाणमहामुणिपि न मुणेसित्ति, एवं निभच्छिऊण तं सको तिपयाहिणीकाऊण भयवंतं वंदेइ, सिरनमियकरकमलो य विन्नवेइ-भयवं! तुम्ह दुवालस वरिसाणि जाव समणमेत्तेणवि दुक्खजणगा इयरजणजीवियंतकरणखमा पवरसूराणवि लोमुद्धोसजणगा उग्गा उवसग्गवग्गा भविस्संति, ता कुणह पसायं, अणुमन्नह एत्तियं कालं मम, जेण समीवदिओ वेयावचं भे करेमित्ति, एयं च आयन्निऊणुस्सारियकाउसग्गेण भणियं भयवया, जहा-भो भो देविंद! तुह असरिसभत्तिमहाभरस्स जुज्जइ इमं न संदेहो । किं तु न भूयं एवं नो भवइ न भावि कइयावि ॥ १॥ जं तित्थयरा तुम्हारिसस्स निस्साए पुवकयकम्मं । खवइंसु खविस्संति य खति वा निच्छियं सक! ॥२॥ २५ महा. Jain Education a l For Private Personal Use Only Juinelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy