________________
भाविरमणत्यसत्थं पेहंताविहु सवुद्धिविहवेण । धीरा सहरिसमणिसं पत्थुयवत्थु समत्थंति ॥१॥ इति विभाविऊणं व भविस्सोवसग्गवग्गसंसग्गासंखुद्धमाणसो महावीरजिणवरो गंभीरिमाइगुणरयणागरो दूरुज्झियनीसेसवसणोवि वासवोवरोहधरिएक्कचारुवसणो मग्गणगणपूरिआसोऽवि निवाणकरो मुक्कतुरयचारोवि दूरदमियदुढिदियासो सकलत्तोऽवि परिचत्तपरिग्गहो परिहरियकरिवरोवि मत्तकुंजरगमणो भयवं आपुच्छिऊण अहासनिहियं नायवग्गं नायसंडवणाओ निग्गओ, कमेण य अतुरियं जुगमित्तनिहितचक्खुपसरो मुहुत्तावसेसंमि वासरे | कुम्मारगाम नाम संनिवेसं पाविओ, ठिओ य एगते काउसग्गेणंति। | इओ व सिद्धत्थरायवालवयस्सो कुंडगामपुरवत्यवो महाजूयवसणविणासियासेसतहाविहदबनिचओ भोगोव-14
भोगलालसी असंपजंतवंछियत्थो सोमो नाम बंभणो झीणविहवत्तणेण अचयंतो परिचियजणमझे निवसिऊण |गिहे मोजूण वंभणिं गओ बइरागराइसु दबोवजणनिमित्तं, तत्थ य अइनिविडत्तणओ अंतराइयकम्मस्स अचंतपबलत्तणओ असायवेयणिजस्स निष्फलत्तणओ पुरिसयारस्स अवस्सं भवियवयाए तहाविहभावस्स सुचिरं कालं परिभमियस्सवि तेसु तेसु ठाणेसुन तस्स काणकवड्डयमेत्तावि संपत्ती जाया, समइकताणि य आसापिसायनडियस्स |बहूइं बच्छराई, अण्णया य
धवलबलायादीहरवयणो अह तरलियविजुलियनयणो । कलियसुररायचायो अंजणगिरिसिंगसारिच्छो ॥१॥
CARRORCHES
Jan Educati
o nal
For Private Personal use only