________________
विणयपणमंतमत्थयगलंतमंदारसुरहिकुसुमभरा । तत्थाहिं गिराहिं जिणं थोउं एवं समारद्धा ॥६॥ जयसि तुम मयरद्धयसिंधुरखरनहरदारुणमइंद! । चलणग्गचालियाचलसंखोभियसधरधरणियल! ॥७॥ नियकजपरंमुहभुवणरक्षणक्खणिय ! परमकारुणिय । नायकुलकमलवणसंडचंडमायंड! तुज्झ नमो ॥८॥ जह लोयालोयगयंपि नाह! तं मुणसि वत्थुपरमत्थं । तह किं कयाइ जाणइ मंदमई मारिसो लोओ? ॥९॥ अहवा हेलुल्लासियकरपसरनिरुद्धतिमिरनियरस्स । सूरस्स पुरो खजोयगाण का होइ देहपहा? ॥१०॥ तहवि य निययाहिगारं नाह! कलिऊण नृणमम्हेहिं। सुमरणमेत्तनिमित्तेण तुह इमं सीसए किंपि (सामी)॥११॥ पवजं पडिवजसु भवरुयसंतत्तगत्तसत्ताणं । तित्थंकर! तित्थमणत्थमंथणं लहु पयट्रेस ॥ १२ ॥ अइमूढकुतित्थियदुट्ठदेसणातिमिरनियरअंतरियं । पयडेसु मोक्खमग्गं निरुवमनाणप्पईवेण ॥ १३ ॥ अइभूरिविचित्ताइसयरयणकारुन्नवारिभरियाओ। चयणामयं पगिण्हउ लोओ तुह सायराउच ॥ १४ ॥ निस्सामन्नं सामनभावमायन्निऊण सयलजणो । रोमंचकंचुइलो आकप्पं तुह कहं कहउ ॥ १५॥ इय सविणयदेवगणोवइट्टकायबदुगुणिउल्लासो। जाओ जएक्कचक्खू सविसेसं मोक्खसोक्खमई ॥ १६ ॥
एवं च विनविऊण सहाणं गएसु लोगंतियतियसेसु उढिऊण भयवं सीहासणाओ पासवत्तिणा परियणेण अणु-12 गम्ममाणो गओ नंदिवद्धणपमुहाणं नायखत्तियाणं समीवे, तेऽवि जिणमितं दद्रूण सत्तट्ठ पयाइं गया सम्मुहं, कया
ACCORCAUGAT
Jain Educati
For Private 3 Personal Use Only
K
ainelibrary.org