________________
440-
4
श्रीगुणचंद खणदिटुनटुं संजोगविलसियं माइंदजालरमियं पिव मुहुत्तमेत्तसुंदरं पेम्मं कोदंडलट्ठिव गुणाणुगयावि कुडिला कज- श्रीसिद्धार्थमहावीरच०
परिणई संझब्भरागोव अचिरावत्थाणं धणं महाभुयंगा इव दुन्निवारा विविहरोगायंका, ता सबहा नत्थि किंपि, त्रिशलयो४ प्रस्तावः एत्थ संसारे सोयणिजं पडिबंधढाणं वा पबलं, एकं चिय अणुसरह विवेयं परिचयह भोगपिसायं कुणह कायचं,
देवलम्. ॥१३३॥ सब्बसाहारणो हि एस वइयरोति । एवं ते निसामिऊण पयणुपेमाणुबंधा सिढिलियसोयावेया जायत्ति ।
__अन्नदिवसे य जोइससस्थपरमत्थवियक्खणनिमित्तिगोवइट्ठपसत्थमुहुत्तंमि पहाणलोगेण अणेगपयारेहिं भणिओऽवि जयगुरू जाव न पडिवजइ रजं ताव नंदिवद्धणो अभिसित्तो सिद्धत्थराइणो पए, पणमिओ नायखत्तियवग्गेणं
बहु मनिओ नयरकारणिएहिं परियरिओ सामंतेहिं पडिवण्णो सेवगजणेणं पूइओ पच्चंतराईहि, एवं जाओ 18 सो महाराओत्ति । 6 अन्नया य तं सयणबग्गाणुगयं भयवं भणिउमाढत्तो-भो पडियुन्ना मम संपयं पुवपडिवन्ना पइन्ना, कयं च सवं
करणिजं, ता सिढिलेह नेहगंठिं, होह धम्मसहाइणो, अणुमन्नेह मम सबविरइगहणत्यंति, अह यज्जासणिनिवडणदु- १३३॥ विसह निसामिऊण वयणमेयं भणियं तेहि-कुमारवर! अजवि महारायसोगो तहडिओ चेव अम्हाणं नट्ठसलं व विद्दवइ हिययं, किं पुण अकाले चिय तुम्हेहि सह विओगो खयक्खारावसेगोच दुस्सहो?, अहो मंदभग्गसिरसेहरा अम्हे जेसिं उत्तरोत्तरा निवडइ दुक्खदंदोलित्ति भणिऊण रोविउं पवत्ता, बहुप्पयारं च सासिया महुरवय
GROCEROSCOM
-
-
0-CE
Jain Education
a
l
For Private
Personel Use Only
Finelibrary.org