________________
कुलमर्यादा नामस्थापना च.
श्रीगुणचंद विहं पुत्तरयणंति विभाविऊण भणिया तिसलादेवीमहावीरच.
पेच्छसु नियसुयपसरंतकतिपब्भारविजियपहपडले । कजलसिहापदीवे परिगोवितोच अत्ताणं ॥१॥ ४ प्रस्तावः
पुत्वं बहसोवि मए दिमिमं मंदिरं विसालच्छि!। किंतु पमोयमियाणिं किंपि असरिच्छमावहइ ॥२॥ ॥१२४॥ संचुणियचामीयरचुण्णयस रिसेण कंतिनिवहेण । एगसरूवा कीरति उभयगिहचित्तभित्तीओ ॥३॥
इय एवमाइकहाहिं नरिंदो देवी य विगमिऊण भगवओ पढमदेवसिय ठितिवडियं करिति, तइयदिवसे य । तरुणतरणिताराहिवबिंबाई दंसेंति, कमेण य जाए छठ्ठवासरे रायकुलसंवडियाहिं अविणट्ठलट्ठपंचिंदियाहिं नीरोगसरीराहिं जीवंतपाणनाहाहिं कुंकुमपंकालितबयणकमलाहिं कंठकंदलावलंबियसुरहिमालइमालाहिं कुलविलयाहिं अचंतजायचित्तसंतोसाहिं जागरमहूसवं पयट्टेइ, आगए य एक्कारसदिवसे जहाभणियविहाणेण सुइजायकम्ममवणेति, बारसदिवसंमि नाणाविहवंजणसमेयं बहुप्पगारखंडखजपरिपुन्नं विविहपाणयपरियरियं सुगंधगंधट्टोयणसूयसंपन्नं रसवई निवत्ताति, तयणंतरं कारियण्हाणविलेवणालंकाराणं नायखत्तियाणं पणयजणपुरप्पहाणलोगाणं परमायरेण भोयणं पणामेंति, खणंतरेण य आयन्ताणं सूइभूयाणं वीसत्थाणं सुहासणगयाणं तत्थ गंधमल्लालंकारेहिं सम्माणियाणं | तेसिं पुरओ सिद्धत्थनराहिवो एवं वयासी-भो भो पहाणलोया ! पुर्वपि मम एस संकप्पो समुप्पजित्था जहा-जहिहै वसं एस कुमारो देवीए गर्भ संकेतो तदिवसाओवि करितुरयकोसकोट्ठागाररज्जेहिं सुहिसयणपरियणेहिं परमं
॥१२४॥
Jan Educ
o
nal
For Private Personal Use Only