________________
१९ महा०
Jain Education
वच्छ ! जइवि नयविणय सच्चाइगुणगणमणिमहोयही तुमं तहवि किंपि भणेज्जसि, एसा हि रायलच्छी अपडमंधतणं अमज्जपाणं मयजणणं सूरस सहर करप्पसर सज्झमंधयारं, ता तहाकहंपि वट्टिज्जासि जहा न मइलिजइ ससहरधवलं नियकुलं, जहा न खंडिजर दूरम्परूढो पयावपायवो, जहा न पमिलायइ नीइकमलिणी, जहा न उस्सिखलीहवंति खला, जहा न विरचंति पयइणो, जहा करभरेहिं न पीडिजइ जणवउत्ति, एवं च वट्टमाणस्स पुत्त ! इहलोए इच्छिया होर्हिति सयलवंछियत्थसिद्धीओ, किमंग पुण परलोएत्ति ?, एवं सिक्खविऊण नरसिंघनरवई पडिओ समंतभद्दसूरिसमीवंमि, तओ पउणाविया नरविक्कमनरवरणा सहस्तवाहिणी सिविगा से निक्खमणनिमित्तं, कयमजणोवयारो सव्वालंकारविभूसिओ समारूढो तत्थ नरसिंहनरवई, उक्खित्ता पवराभरणविभूसियसरी रोहिं सुइनेयत्थेहिं पवरपुरिसेहिं सिविगा, तओ दिज्जंतेहिं महादाणेहिं वज्रंतेहिं चउव्विहाउजेहिं पढ़तेहिं मागहसत्येहिं गायंतेहिं गायणेहिं मंगलमुहरमुहीहिं नयरनारीहिं पणचिराहिं वारविलियाहिं महाविभूईए निग्गओ नयरीओ, पत्तो सूरिसगासं, ओयरिऊण सिविगाओ तिपयाहिणपुत्रं पडिओ गुरुचलणेसु
भालयलघडियकरसंपुडेण भणिओ गुरू तओ रण्णा । भयवं ! तायसु इण्हि जिगिंददिक्खापयाणेण ॥ १ ॥ पडिवन्नमि य गुरुणा पुव्युत्तरदिसिसमुज्झियाहरणो । एगनियंसियवत्थो पसंतवर्द्धत सुहलेसो ॥ २ ॥ सिद्धंतभणियजुत्तीऍ तत्थ सूरीहिं गाहिओ सम्मं । पवज्जं निरवज्जं कम्ममहा सेलवज्जसमं ॥ ३ ॥
For Private & Personal Use Only
Jo%
relibrary.org