SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ राय ! सुमरिसि पुव्वभणियं अम्ह वयणं ? राइणा भणियं भयवं ! नियनामंपिव सुमरामि, सूरिणा भणियं - महाभाग ! केत्तियमेत्तमेयं ?, गुरुजणपज्जुवासणेण तं नत्थि जंन सिज्झइत्ति, रन्ना भणियं - अवितहमेयं, किं पञ्चक्खेवि अणुववन्नं भणिजइ ?, पसीयसु इयाणिं एक्केण दइयवियोगदुक्खवोच्छेयणेणं, गुरुणा भणियं मा ऊसुगो होसु, एवंति पडिव - ज्जिय पणमिऊण-य सव्वायरेण गओ राया सट्टाणं । इओ सो देहिलो नावावणिओ अणुकूलपवणपणोलिज्जमाण सियवडवसवेगप यट्टियजाणवत्तो गंतुं पवत्तो समुइंमि, सीलमईवि तहाविहं अदिट्ठपुन्वं वइयरं अवलोइऊण हा पिय ! पाणनाह ! किमेवंविहं बसणं विसममावडियंति जंपिऊण य अकंडनिवडियवज्जदंडताडियन्त्र मुच्छानिमीलियच्छी परसुछिन्नव्व चंपगलया निवडिया जाणवत्तमूमितले, समासासिया पासवत्तिणा परियणेण सिसिरोवयारेहिं, खणंतरेण लद्धचेयणा गाढसुयपिययमवियोगवसविसंठुला गलंतनथणजलप्पवाहा विलविउमेवं पवत्ता- Jain Educationational हा भुवणपयडपोरिस ताय ! सजीयस्स संनिहं दहुं । किमुवेहसि अइदुहियं नियदुहियं संपयं एयं १ ॥ १ ॥ नरसिंहनराहिव ! नियवपि किमुवेहसे अणजेण । एवंपि हीरमाणिं ? हा हा विपरंमुहो दइवो ॥ २ हा पाणनाह ! हा गोत्तदेवया हा समत्यदिसिनाहा । रक्खह रक्खह एयं हीरंती पावमिच्छेणं ॥ ३ ॥ एवमाणि करुणाई जंपती सा संभासिया नावावणिएण-भद्दे ! कीस एवं विलवसि ?, धीरा भव, नाहं सुमि For Private & Personal Use Only ainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy