________________
राय ! सुमरिसि पुव्वभणियं अम्ह वयणं ? राइणा भणियं भयवं ! नियनामंपिव सुमरामि, सूरिणा भणियं - महाभाग ! केत्तियमेत्तमेयं ?, गुरुजणपज्जुवासणेण तं नत्थि जंन सिज्झइत्ति, रन्ना भणियं - अवितहमेयं, किं पञ्चक्खेवि अणुववन्नं भणिजइ ?, पसीयसु इयाणिं एक्केण दइयवियोगदुक्खवोच्छेयणेणं, गुरुणा भणियं मा ऊसुगो होसु, एवंति पडिव - ज्जिय पणमिऊण-य सव्वायरेण गओ राया सट्टाणं ।
इओ
सो देहिलो नावावणिओ अणुकूलपवणपणोलिज्जमाण सियवडवसवेगप यट्टियजाणवत्तो गंतुं पवत्तो समुइंमि, सीलमईवि तहाविहं अदिट्ठपुन्वं वइयरं अवलोइऊण हा पिय ! पाणनाह ! किमेवंविहं बसणं विसममावडियंति जंपिऊण य अकंडनिवडियवज्जदंडताडियन्त्र मुच्छानिमीलियच्छी परसुछिन्नव्व चंपगलया निवडिया जाणवत्तमूमितले, समासासिया पासवत्तिणा परियणेण सिसिरोवयारेहिं, खणंतरेण लद्धचेयणा गाढसुयपिययमवियोगवसविसंठुला गलंतनथणजलप्पवाहा विलविउमेवं पवत्ता-
Jain Educationational
हा भुवणपयडपोरिस ताय ! सजीयस्स संनिहं दहुं । किमुवेहसि अइदुहियं नियदुहियं संपयं एयं १ ॥ १ ॥ नरसिंहनराहिव ! नियवपि किमुवेहसे अणजेण । एवंपि हीरमाणिं ? हा हा विपरंमुहो दइवो ॥ २ हा पाणनाह ! हा गोत्तदेवया हा समत्यदिसिनाहा । रक्खह रक्खह एयं हीरंती पावमिच्छेणं ॥ ३ ॥ एवमाणि करुणाई जंपती सा संभासिया नावावणिएण-भद्दे ! कीस एवं विलवसि ?, धीरा भव, नाहं सुमि
For Private & Personal Use Only
ainelibrary.org