________________
श्रीगुणचंद महावीरच०| ४ प्रस्तावः
॥१०३॥
जाओ गाढं पमोओ, परिभावियं च जहा धुवं एए मम तणयत्ति, तहावि पुच्छामि एयं-को पुण एत्थ वइयरोचिर पुत्रयुगलपरिभाविय पुद्रो मोउलाहिवई, कस्स भो एए पुत्तगत्ति?, तेण मणियं-देव ! मम संबंधिणो, गेहिणीए आबालका- समागमः. लाओ उ वडियत्ति, राइणा भणियं-संमं साहेसु, जायसंखोभेण तेण सिट्टो नईकूलाओ आरब्भ सयलो वुत्तंतो, एयमाय-12 निऊण राइणा परमहरिसपगरिसमुन्वहंतेण ते दोऽवि दारगा गाढमालिंगिय उच्छंगे निवेसिया, गोउलनायगेण भणियं-18 देव! पुरावि मए विविहचेठाहिं नाया एए जहा कस्सइ सामंतस्स वा सेणावइस्स वा नरवइस्स वा मग्गे गच्छंतस्स केणावि विसमपओगेण पब्भट्ठा होहिंति, कहमन्नहा एएसिं पइदिणंपि मट्टियाघडियदोघट्टघडभेडणेण य कित्तिम-18 तुरयघट्टपयट्टणेण य संपिडियसरिंडयपरिकप्पियसंदणवाहणेण य बुद्धिपइट्ठियकठ्ठलट्ठिखग्गुब्वहणेण य चाउरंगसेणा-13 संमहद्दामसंगामपरिकप्पणेण य डिंभाण गामागरनगरपसायदाणेण य विविहा कीला अहेसि ?, न य एवंविहा चेट्टा पागययाण होइ, तहा सव्ववेलासु मम तुम्ह दंसणत्थमेंतस्स एयाणवि नरिंदभवणदंसणकए गाढनिब्बंधो आसि, केवलमहं वावत्तिऊण विसिवत्थदाणेण दिद्विवंचणेण य पुरा एंतो, इण्हि पुण गाढनिबंधं काऊण मम खणंपि पुहिँ अमुंचमाणा समागयत्ति, अहो महाणुभावेण कहं ममोवयरियंति चिंतंतेण रन्ना परमपमोयभरनिभरंगण दिन्नं तस्स ॥१०३॥ तं चेव गोउलं गामसयं च आचंदकालियं सासणनिबद्धं भुत्तीए, पभूयवत्थतंबोलाइणाय पूइऊण पेसिओ सट्टाणंति। सयंपि पुत्तजुयलपरियरिओ गओ सूरिसमीवं,वंदित्ता परमायरेणं निवेइओ पुत्तसमागमवुत्तंतो, सूरिणा भणिय-महा
Jain Educati
o
n
For Private & Personel Use Only
K
Mjainelibrary.org