SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ H विवाहः श्रीगुणचंद महावीरच० ४ प्रस्ताव: ९५॥ IGROSASSESSORS कुमरपलोयणवामूढमाणसा निचला गिहग्गगया। अनिलचलंचलचूडा काविहु रेहइ पडायव ॥ ३॥ अम्मे ! जामि पलोइदुं दसदिसं कोलाहला सुचए, सा मा गच्छ मयच्छि ! निच्छियमिमो सो एइ रण्णो सुओ। गजोपद्रवः दिढे जम्मि पणट्ठनिव्वुइमणा मुद्धावरा मग्ग(ङ्ग)णा, वटुंती विव सासुयाएँ पुरओ अन्ना इमं जपइ ॥ ४ ॥ इय एवं सविलासाहि नयरनारीहि सचविजंतो। कुमरो बहूसमेओ संपत्तो निययभवणंमि ॥५॥ तहिं गएण य कया सविसेसं गुरुजणाण पणामाइपडिवत्ती, समप्पिओ य रण्णा अंवरतलमणुलिहंतो निययभव-13 णनिविसेसो पासाओ कुमारस्स, तत्थ हिओ य सो सको इव देवलोए धरणो इव पायाले विसयसुहं भुंजतो कालं गमेइ, अन्तरंतरा य तुरगवाहियालिं च मत्तसिंधुरदमणं च मल्लजुज्झब्भसणं च राहावहकोऊहलं च धम्मसत्थसवणं च देसंतरनयरवत्तानिसामणं च गुरुचरणनिसेवणं च मग्गणजणमणोरहपूरणं च करेइति । अह कुमारस्स कालक्कमेण सीलमईए सह विसयसह भंजमाणस्स कुसुमसेहरविजयसेहरनामाणो जाया दोन्नि पुत्ता, ते य वल्लहा पियामहस्स, विविहप्पयारेहि उवलालिजमाणा वहूति । अन्नया राइणो समीवे निसन्नंमि नरविक्कमे जहोचियठाणनिविटुंमि सेवगजणे मयभरसंभरियसच्छंदजमुणावणविहारो तडयडारावतोडियनिविडघडणुत्तरतारसयप्पमाणलोहनिगडो ॥९५॥ 8 सयखंडचुन्नियमहालाणखंभो निद्दयकरप्पहाराहयारोहगवग्गो पहाविओ नयरमज्झेण जयकुंजरो उम्मूलियगरुयहुममो-18 -डियगुरुविडवकडयडरउद्दो कुंभत्थलपणोलणपाडियसुरभवणसिहरग्गो अइकढिणकरप्फालणविहाडिउद्दामतुंगपागारो Jain Education a l For Private Personel Use Only inelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy