________________
श्रीगुणचंद महावीरच ० ४ प्रस्तावः
॥ ९१ ॥
Jain Education
किं पुण चिरकालसमुब्भवंमि नीसेसगुणमणिनिहिंमि । सकुलन्भुद्धरणखमे न होज नेहो नरवइस्स? ॥ २ ॥ एगया य अत्थाणमंड निसन्नंमि नरवईमि पायपीढासीणे कुमारे नियनियद्वाणनिविद्वेसु मंतिसामंतेषु समारर्द्धमि गायणजणे मणोहारिसरेण गेए पणचिरंमि चित्तपयक्खेवनट्टविहिवियक्खणे वारविलासिणीजणे पच्चासन्नमागंतूण विन्नवियं पडिहारेण - देव ! हरिसपुरनयराहिवइस्स देवसेणभूवइस्स दूओ दुवारे देवदरिसणं समीहेइ, राहणा भणियं-भद्द! सिग्यं पवेसेहि, जं देवो आणवेइत्ति भणिऊण पवेसिओ अणेण, कया से उचियपडिवत्ती, पुट्ठो य आगमणप्पओयणं, दूएण जंपियं-देव ! हरिसपुरपहुणा देवसेणनरिंदेण रूवजोवणगुणोवहसियनागकन्नगाए नियसुयाए सीलवइनामाए वरनिरूपणत्थं पेसिओऽम्हि तुम्ह पासे, रण्णा जंपियं-भद्द ! पेच्छसु पायपीढासीणं कुमारं, परिभावेसु य किमणुरुवो वरो न वत्ति, दूएण भणियं-देव ! विनवणीयं अत्थि किंची, रन्ना भणियं विन्नवेसु, दूएण जंपियं - जइ एवं ता निसामेसु, अस्थि अम्ह नराहिवस्स देवसेणस्स समग्गवीरवग्गपहाणो कालमेहो नाम महामलो, तस्स य किं वन्निजइ बलपगरिसंमि ?, तथाहि
दढकढिणकायवणमहिसजूहनाहेण सह सरोसेणं । सीसेण संपलग्गइ जुज्झेउं सो वलमएणं ॥ १ ॥ सुंडादंडे घेण पाणिणा मत्तदंतिनार्हपि । तद्दिणपसूयसुरहीसुर्य व कड्डेइ लीलाए ॥ २ ॥ भारसय संकलपि हु तोडइ हेलाऍ जुण्णरज्जुं व । नियमुद्विपहारेण य सिलंपि सो जजरं कुणइ ॥ ३ ॥
For Private & Personal Use Only
देवसेनदूतविज्ञप्तिः.
॥ ९१ ॥
inelibrary.org