SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १६ महा० कुरा Jain Education ni निउणो मंतवियारे तंतपओगेसु कुसलबुद्धी य । पुरिसकरितुरयनारीगिहलक्खणबोहनिउणो य ॥ ३ ॥ आउज्जनदृज्यप्पओगबहुभेयगेयचउरो य । किं वहुणा ?, सवत्थवि गुरुब सो पगरिसं पत्तो ॥ ४ ॥ एवं च गहियकलाकलावं कुमरं घेत्तूण गओ कलायरिओ नरवइसमीवं, अन्भुट्टिओ परमायरेणं नरवइणा, दवावियासणो उवविट्ठो पुट्ठो य-किमागमणकारणंति, कलायरिएण भणियं देव ! एस तुम्ह कुमारो गाहिओ नीसेसकलाओ सुरगुरुव पत्तो परमपगरिसं, न एत्तो उत्तरेण गाहियवमत्थि, ता अणुजाणेउ देवो अम्हे सद्वाणगमणायत्ति, अह अकालक्खेवसिक्खिय कुमारकला कोसलसवण पवमाणहरिसभरनिग्भरेण नरवइणा आचंदकालियसासणनिबद्धदसग्गहारदाणेण पवरचामीयररयणरासिवियरणेण विसिडवत्थफुलतंवोलस हत्थसमप्पणेण य सम्माणिऊण परमायरेणं पेसिओ कलायरिओ सट्ठाणं, कुमारोऽवि निउत्तो गयतुरयवाहीयालीसु समकरणत्थं, सो य दढासणबंधधीरयाए महावलेण य जाममेत्तेणवि सममुवणेइ सत्त मत्तसिंधुरे पवणजवणवेगे परमजचे चउद्दस तुरंगमे अट्ठ महामले य, एवं च राया असमबाहुवलेण य मइपगरिसेण य कलाकोसल्लेण य नयपालणेण य विणयपवत्तणेण ये समओचियजाणणेण य असरिससाहसत्तणेण य मयणाइरेयरूवविभवेण य जणवच्छलत्तणेण य वाढमक्खित्तचित्तो कुमारमेकमेव पढावेइ मंगलपाढेसु लेहेइ चित्तभित्तिसु निसामेइ कित्ती गायावेद गीएसु अभिणचावेद नट्टेसु, अवियविसीले विरूवरहिएऽवि गुणविहीणेऽवि । लोओ पुत्ते पणयं किंपि अपुत्रं पयासे ॥ १ ॥ For Private & Personal Use Only ainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy