SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ भद ! उविग्गचित्तो इव लक्खीयसि, ता किं भट्ठलच्छीविच्छहोत्ति उयाडु विदेसागओत्ति, अन्नं वा किंपि कार, एमए भणियं-भय ! अम्हारिसा पुनरहिया पाणिणो पए पए उश्विग्गचित्ता चेव, कित्तियाइं कारणाई साहिति?, तेण जंपियं-तहावि विसेसयरं सोउमिच्छामि, मए भणियं-भय । किं एएण झाणविग्घकारण नियवइयरसाहपण?, महाकालेण भणियं-किं तुज्झ झाणचिंताए?, जहाइ8 कुणसु, तओ मए विजाहरावलोयणं च जुज्झनिबडियखयररक्खणं च महाडविनिवाडणं च नियनगरागमणं च मंतिसामंतपमुहजणावमाणणं च रज्जावहारदुक्खंच उवयरियविजाहरोवेक्षणं च नवरनिग्गमणं च भेरवपडणं पडुच समागमणं च सिट्ठमयस्स, अह महाकालेज भणियं-अहो विरुद्धकारितणं हयविहिणो जमेरिसे असमसाहसधणे जणे बिणिम्मिय एरिसतिक्खदुक्खभायणं करेइ, अहवा६ साहसघणाण हिययं दुक्खं गरुयंपि सहइ निवडतं । इयराण दुहलवेणवि विहडइ जरसिप्पिणिपुडं व ॥१॥ जह निवडइ गुरुदुक्खं तहेव सोक्खंपि संभवइ तेसिं । इयराण तुलसुहदुक्खसंभवो निकालंपि ॥२॥ कस्स व निरंतरायं सोक्खं ? कस्सेय नायया इंति ? । को दूसिओ खलेहिं नो ? कस्स य संठिया लच्छी ? ॥३॥ इय नाउं चय सोयं पुणोऽवि तुह बंछियाई होहिंति । सूरोऽवि रयणितमनियरविगमओ पावए उदयं ॥ ४ ॥ जं पुण तुमए भणियं भेरवपडणं करेमि मरणटुं । तं वुहजणपडिसिद्धं खत्तियधम्मे विरुद्धं च ॥५॥ FACECENCUSSROSE SitSSOSISROCRACOOKIENCESS Oww.jainelibrary.org Jain Educ a For Private Personal Use Only tional
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy