________________
७ प्रस्तावः
वैशाल्यां शंखसत्कार : गंडकिकायां नाविकोपसर्गः ऋतुषटूस्याविकारिता वाणिज्यग्रामे आनन्दगााथापतिः अवधिमान् श्रावस्त्यां वर्षारात्रः (१०) सानुषष्टिके प्रतिमाः दृढभूमौ पेढाले संगमोपसर्गाः, संगमकस्य सौधर्मान्निर्वासनं आरंभिकायां विद्युत्कुमारेन्द्रस्तुतिः श्वेतां विकायां हरिरसहस्तुतिः श्रावस्त्यां स्क न्दप्रतिमा सत्कारः कौशांब्यां चन्द्रसूर्यावतारः वाराणस्यामिन्द्रपूजा रा
Jain Educatiemational
गृहे ईशानाच मिथिलायां जनकस्तुतिः धरणेन्द्रवन्दना
२१९ राजगृहे वर्षा रात्रः ( ११ ) भूतानन्द स्तुति: जीर्णश्रेष्ठि भावना केवलिदेशना चमरेन्द्रोत्पातः सुसुमारे भोगपुरे माहेन्द्रोपसर्गः सनत्कुमारेन्द्रनतिः नन्दीग्रामे नन्दिस्तुतिः
| चम्पापातः धारणीमरणं चन्दना कुल्माषाभिग्रहः षाण्मासिकः कीलकोपसर्गः मध्यमापापायां
२४७
कीलक निर्गमः
| तपः संकलना केवलज्ञानं च
२१९
२२६
२३१
गणधराणां प्रतिबोध: दीक्षा चन्दनाया
दीक्षा संघस्थापना ऋषभदत्तस्य देवानन्दायाश्च दीक्षा २३४ क्षत्रियकुण्डे समवसरणं पर्षदच नन्दि२४० वर्धनकृता स्तुतिः जमालिदीक्षा (मात्रादिवचनप्रतिवचनानि ) महः
२६५ ४४१ जमालेर्नित्वं प्रियदर्शनाया बोधः जमार्गतिः
२६९
कौशाम्ब्यां सुरप्रियलब्धवरे नृपस्य क्रोधः चण्डप्रद्योतकृता मृगावत्याः प्रार्थना शीलरक्षार्थी छलं मृगावत्या दीक्षा या सा सा सोदाहरण आनन्दादीनां वाणिज्यामादिषु बोधः कोशाम्ब्यां चन्द्रसूर्यावतरणं कैवल्यं
८ प्रस्तावः
| समवसरणरचनं धर्मदेशना
२३३
२५०
३५१
२५३ ।
For Private & Personal Use Only
२५९ २६०
२७४
ww.jainelibrary.org