SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद महावीरच० AAMKARANSACCORRECORE उत्तरापथे सिलिन्धे केशवशिवापुत्रो में- नवधः भदिलायां वर्षावासः(५) कद- पुरिमताले वग्गुरश्रेष्ठिकृता पूजा, धर्मघोष विषयानु IRL क्रमः, खः पूर्वप्रियोपलब्धये पट्टिकाकृतिःम- लीसमागमे जंबूखंडे चास्तारिकाभक्तं सूर्युक्तं पूजाफलं दानं च २१७| खलीसुभद्रयोमैखत्वं गोशालजन्म, तंबाके नन्दिषेणाः कूपिके विजयाप्र- तुन्नागपथे श्रीभूमौ च गोशालस्य ताडनं श्रीवीरेण मीलनं कोल्लाके शिष्यत्वं प्रा गल्भाभ्यां मोचनं वैशालीप्रस्थानं (६) । राजगृहेऽष्टमो वर्षावासः (८) २१८18 ग्गृहीताया नियतेः स्थालीस्फोटे दाढ्य गोशालो बाधितः अयस्कारघातः १९८ लाढावनभूमिशुद्धभूमिषूपसर्गाः वृक्षमूले ब्रामणग्रामे उपनन्दगृहदाहः चंपायां बिभेलकयक्षस्योत्थानपर्याणिका २१२ वर्षावासः (९) २१८ वर्षावासः(३)कालाके पात्रालके च ताडनं कुमारे मुनिचन्द्राः चौराके सोमाजय शालिशीर्षे कटपूतनोपसर्गः लोकावधिः २१३ सिद्धार्थकूर्मारग्रामयोरन्तराले तिलप्रश्नादि२१८ न्तीभ्यां मोचनं पृष्ठ चम्पायां वर्षावासः(४) आलम्भिकायां वर्षारात्रः (७) वैश्यायनस्योत्थानपर्याणिका तेजोलेश्या कुतांगले दरिद्राः श्रावस्यां मनुष्यमांसं गोशालमीलनं २१३ तन्निवारणं तदुपायप्रश्नोत्तरे २२३ टू हरिद्वद्रमेऽग्निः मंगलाग्रामे वासदेवगहे कुण्डागे मधुमथनगृहे गोशालचेष्टा मर्दन- कर्मारसिदार्थगन्तराले तिलविक्षयान आवर्ते बलदेवगृहे च स्थानं चौराके ग्रामे बलदेवगृहे च प्रवृत्तिपरिहारो नियतिवाददाय च ॥८॥ मंडपदाहः कलंबुकायां कालमेघह- सालगग्रामे सालज्जोपसर्गपूजे २१४ श्रावस्त्यां तेजोलेश्या पार्श्वन्तेवासिस्तिनौ म्लेच्छदेशे गमनं पूर्णकलशे स्ते- लोहार्गले जितशत्रुकृतः सत्कारः २१४' संगमः CARRIAGRARIA २५ Jain Educatio n al ICI For Private Personal Use Only
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy