SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद महावीरच ० ४ प्रस्तावः ॥ ७१ ॥ भद्दा नाम देवी, तीए सद्धिं अणुरूयविसय सोक्खमणुहवंतस्स राइणो वचंति वासरा, अन्नया य सो पियमित्तो आउयक्खएणं देवलोगाउ चइऊण समुप्पण्णो तीसे पुत्तत्तणेण, कयं च समुचियसमए नंदणोत्ति नामं, धवलपक्खससहरब बडिओ सरीरेणं कलाकलावेण य । अन्नया पिउणा जोगोत्ति कलिऊण निबेसिओ नियपए, जाओ सो नंदणो राया, पुव्वप्पवाहेण पालेइ मेइणीं । एवं च तस्स निज्जिणंतस्स सत्तुनिवहं इंदियगणं च वित्थारंतस्स | दिसामुहेसु निम्मलं जसप्पसारं गुणनिवहं च पणासंतस्स दोससमूहं पिसुणवग्गं च निंतस्स समुन्नई कोसं बंधुजणं च परिपालितस्स साइलोयं गुरुजणोवएसं च समइकंताई चउवीसवाससयसहस्साइं । अन्नया य बाहिरुजाणे समोसढा भयवंतो भीमभवजल हितरणतरंडा विसुद्धसन्नाणाइगुणरयणकरंडा मोहमहामलपेलणपयंडा कुमयतमोमुसुमूरणचंडमायंडा मिच्छत्तंधजग अवलंबणेक्कदंडा पडिवोहियभविय कमलखंडा सुगहियनामधेया पोहिलाभिहाणा थेरा, तओ सो राया विष्णायतदागमणो वियसियवयणो समुल्लसियकवोलो वियंभियसचंगरोमंचकंचुओ समागओ बंदणत्थं । तओ तिपयाहिणीकाऊण पढमदंसणुच्छलियह रिस पगरिसविप्फारियाणं धवलदिद्विवायाणं छलेण विलसियस मरसिय कुसुमेहिं पूयाप भारंपित्र सव्वंगियं गुरुणो करेमाणो पयलंतनयणानंदजलेण पक्खालेउमुवट्टिओन्व चरणे चरणेक्करसियमाणसो माणसोयरहिओ हिओवएसोवलंभकामो कामोवघायसूरस्स सूरिणो निवडिऊण चलणेसु परमपमोयमुव्वहंतो भणिउमादत्तो Jain Educational For Private & Personal Use Only नन्दनजन्मादि. ॥ ७१ ॥ Inelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy