________________
-कक
A
नियजियमिव सब्वे पाणिणो रक्खमाणो, खणमिव अचयंतो सुत्ततत्तत्थचित्तं ॥१॥ सुहदुहमणिलेट्टसत्तुमित्ताइएसुं, तुलमिव समरूवं चित्तवित्तिं धरितो।
तिणमिव पडलग्गं छंडिउं सबसंग, विहरइ वसुहाए निष्पकंपो महप्पा ॥२॥ तो वासकोडिमेगं पव्वजं पालिऊण कयमरणो । सुकमि देवलोए जाओ देवो महिड्डीओ ॥३॥ इय वीरनाहचरिए सुपवित्ते दुक्खदारुकरवत्ते । सिवपुरसंमुहपत्थियमंगलकलसेक्कवरसउणे ॥ ४ ॥ उसभजिणकहियहरिचकवहिपयपवरलाभपडिबद्धो। जणमणविम्हयजणणो संमत्ता तइयपत्थावो ॥५॥ जुम्मं ॥
(इति तइओ पत्थावो)
चतुर्थः प्रस्तावः हरिचक्कवईण इमा भणिया वत्तवया पयत्तेणं । एत्तो नंदणनरवइवित्तं मे परिकहामि ॥१॥
अत्थि सयलवसुंधरारमणीरयणकन्नपूरोवमा वेसमणरायहाणिविब्भमा छत्ता नाम नयरी, तत्थ धम्मराओ नयमग्गपव्वत्तणेण कयंतो कोवेण अजुण्णो कित्तीए बलभद्दो भुयबलेण मयलंछणो सोमयाए दिणयरो पयावेण पवणो सरीरसामत्थेण गुरू गुरुबुद्धिविभवेण महुमहो बलिसत्तुदमणेण वम्महो रूवेण सयलजयपायडजसो जियसत्तू नाम राया, तस्स य मयरद्धयपण इणीसमइरेगरूवविभवेऽवि विगयदप्पा इत्थिभावेऽपि दूरपरिचत्तमाया जहत्थाभिहाणा।
RCLECRUGARLS
Jain Education namah
For Private Personel Use Only
DEnelibrary.org