________________
OSRACHAIS-%
श्रीगुणचंद
देवीए सुहासणत्थाए चलियं सीहासणं, ओहिनाणमुणियचकवट्टिसमागमा य नाणामणिकणगरयणभत्तिचित्ताणिप्रियमित्रस महावीरच. ३ प्रस्ताव:
दोन्नि भद्दासणाई कडगाणि तुडिगाणि वत्थाणि पगहिऊण चक्कवट्टिसगासमागया पंजलिउडा विणएण सम-दिग्विजया, प्पेइ, रायावि तं सक्कारिय सम्माणिय सहाणे विसज्जेइ । तओ पुगरवि चक्करयगं वेयड्डपचयाभिमुहं गंतुमारद्धं, रायाऽवि सबलवाहणो तदणुसारेण य(गच्छइ)कमेण य पत्तो वेयडपवयस्स नियंवदेसं, तत्थ य खंधावारं निवेसावेइ, वेयड्डगिरिकुमारदेवोऽवि पुव्वनाएण चलियासणो विविहालंकारहत्यो सेवं पडिच्छइ । कइवयदिगाणंतरं च तिमिसगुहासमीवमुवागयस्स चक्किगो अट्ठमभत्ततवचलियासणो कयमालयदेवो भालयलविलुलंतकरकमलो झडत्ति | चक्खुगोयरमागओ, थीरयणजोग्गं रयणालंकारं अन्नाणि य विविहाणि भूसणाइं पणामेइ, आणानिदेसं च बहुमनिऊण गए तंमि राया विजयसेणं सेणावई रयणभूयं सहाविऊण एवं वागरेइ-भो विजयसेण! गच्छाहि तुमं दसिंधुमहानईए पचत्थिमिल्लदेसं नगनगरागराइपरिक्खित्तं सिग्धं साहिऊण एहित्ति, जं देवो आणवेइत्ति विणएण81
सासणं पडिच्छिऊण सेणाहिवो विहियतकालोचियमजगाइवावारो महापरक्कमो तेयंसी मेच्छभासाविसारओ विस्सुयजसो पवरकुंजरखंधाधिरूढो सन्नद्धबद्धकवओ उप्पीलियसरासणधणुपट्ठो अणेगगणनायगदंडनायगपरिवुडो|
धरियधवलायवत्तो चलंतविमलचामरो पहयतूररववहिरियदियंतरो सिंधुमहानईतीरसुवागच्छइ । । ताहे स चम्मरयणं सिंधुमहानइजलंमि वित्थरइ । वारसजोयणमेत्तं नावारूपेण तरणट्ठा ॥१॥
-
॥६५॥
in Education
a
l
For Private & Personal Use Only
ninelibrary.org