________________
श्रीगुणचंद महावीरच ३ प्रस्ताव:
भगवतः देशनाच.
स्तुतिः
RECREARRRRRRER
ता पसिय भुवणबंधव ! जइवि तुम सबहा विगयरागो। नियचरणदंसणणुग्गहण मम तहवि सेयंस! ॥१०॥
एवं च सुचिरं थोऊण सो तिविठ्ठनरिंदो निविट्ठो समुचियट्ठाणे, भगवयावि आजोयणमित्ताणुसारिणीए वाणीए समारद्धा धम्मदेसणा, जहा-भो भो देवाणुप्पिया! कहकहवि चिरं संसारकंतारमणुपरियट्टमाणेहिं तुम्हेहिं पाविओ एस मणुयजम्मो, जायं अविकलपंचिंदिअत्तणं, संपत्ता निक्कलंककुलारोगाइया सामग्गी, समुल्लसिया सद्धम्म|बुद्धी, ता दुगुञ्छह मिच्छत्ताविरइसंगं समीहह संमत्तनाणचरित्तवित्तं पेच्छह पमायपरपाणिगणदुहविवागं अणुचिंतह खणदिट्ठनट्टसरूवयं सव्वभावाणं विमंसह पुणो दुल्लहत्तणं आरियखेत्ताइलाभस्स, अन्नं च
तुच्छेहियसुहलवमेत्तलालसा कीस वसह निस्संका? । किं तुम्ह कयंतेणं निब्भयपत्तं सयं लिहियं? ॥१॥ किं वा केणवि अजरामरत्तणं तुम्ह दावियं ? अहवा। मरणाइदुक्खरहियं ठाणं वा कत्थविय दिटुं ? ॥२॥ अहवा सासयभावत्तकारणं किं रसायणं लद्धं ? । जेणूसगत्तठाणेऽवि गाढमंदायरा होह ॥३॥ भो भो देवाणुपिया ! सद्धम्मोवजणे समुज्जमह । परिहरह पावमित्तेहिं संगतिं दुक्खसयजगणिं ॥४॥ पडिवजह निरवजं पवजं देसविरइमहवावि । निसुणह पसिद्धसिद्धंतदेसणं मोहनिम्महणिं ॥५॥ अत्तसमं पाणिगणं रक्खह पालेह सीलमकलंक । साहम्मिएसु रजह वजह विसएसु य पवित्तिं ॥६॥ निग्गुणजणं उवेक्खह अत्तुकरिसं सयावि परिहरह । अप्पत्तपुत्वगुणगणमब्भस्सह नासह कसाए ॥७॥
Jain Educati
o
nal
For Private & Personel Use Only
M
ainelibrary.org