SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद | अहो असोहणं कयं कुमारेहि, एयंमि पडिकूलिए परमत्थेण आसग्गीवो पडिकूलिओ, अजहाबलमारंभो मूलं विणा- चण्डवेगामहावीरचा सस्स, न य कुमारावरद्धे मम निहोसत्तणं वयणसएणवि कोऽवि पडिवज्जिही, पडिवजिएवि पयडो खलु एस वव- वमान क्षा. ३ प्रस्तावः हारो जं भिचवराहे सामिणो दंडो, ता विसममावडियं, अहवा अलं चिंतिएण, उवाओ चेव उवेयस्स साहगोत्ति- मणादि च. ॥४६॥ निच्छिऊण आणाविओ दूओ, सविसेसं कया पडिवत्ती, समप्पियाई महामोल्लाई पाहुडाई, कओ य चउग्गुणो दाणक्खेवो, भणिओ य एसो-अहो महायस! बालभावसुलभनिविवेयत्तणण जोवणवसविसंतुलचिट्ठियत्तणेण रायकुलजम्मसहयदुल्ललियत्तणेण य जइवि बाढं अवरद्धं कुमारेहिं तुम्ह तहावि सचहा न कायचो चित्तसंतावो, न वो-| | ढवो अमरिसो, मम निव्विसेसोऽसि तुम, डिंभदुबिलसियाणि न करिति चित्तपीडं कहवि जणगत्थाणीयस्स, अहं जणगो चेव एएसिं, उत्तरोत्तरगुणपगरिसारोहणं पुण तुमए इमेसि कायव्वं, ता कुणसु पसायं परिहरसु अवमाणं, दूएण भणियं-महाराय ! किमेवमाउलो भवसि?, किं कोऽवि नियडिंभेसु दुब्धिणयमासंकेइ , पेमपरवसहियएसु वा एगमवि अवराहं न मरिसेति ?, राइणा भणियं-एवमेवं, जाणामि तुज्झ चित्तवित्तिं लक्खेमि पडिवनभरधवलहात्तणं, केवलं तहा कायव्वं जहा देवो कुमारवइयरं न निसामेइ, इइ भणिए पडिवजिऊणं चलिओ चंडवेगो, कमेण हा॥४६॥ | गच्छंतो पत्तो आसग्गीवनरिंदसमीवं, __ अह पुवागयनरकहियकुमारवइयरनिसामणा रुसिओ। आबद्धभिउडिभीमो रत्तच्छो पेच्छिओ राया ॥१॥ RACCOGASACASA ACCRACCECANS JainEducat i onal ForPrivate sPersonal use Only ineliorary.org !
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy