________________
श्रीगुणचंद | अहो असोहणं कयं कुमारेहि, एयंमि पडिकूलिए परमत्थेण आसग्गीवो पडिकूलिओ, अजहाबलमारंभो मूलं विणा- चण्डवेगामहावीरचा सस्स, न य कुमारावरद्धे मम निहोसत्तणं वयणसएणवि कोऽवि पडिवज्जिही, पडिवजिएवि पयडो खलु एस वव- वमान क्षा. ३ प्रस्तावः
हारो जं भिचवराहे सामिणो दंडो, ता विसममावडियं, अहवा अलं चिंतिएण, उवाओ चेव उवेयस्स साहगोत्ति- मणादि च. ॥४६॥ निच्छिऊण आणाविओ दूओ, सविसेसं कया पडिवत्ती, समप्पियाई महामोल्लाई पाहुडाई, कओ य चउग्गुणो
दाणक्खेवो, भणिओ य एसो-अहो महायस! बालभावसुलभनिविवेयत्तणण जोवणवसविसंतुलचिट्ठियत्तणेण रायकुलजम्मसहयदुल्ललियत्तणेण य जइवि बाढं अवरद्धं कुमारेहिं तुम्ह तहावि सचहा न कायचो चित्तसंतावो, न वो-| | ढवो अमरिसो, मम निव्विसेसोऽसि तुम, डिंभदुबिलसियाणि न करिति चित्तपीडं कहवि जणगत्थाणीयस्स, अहं जणगो चेव एएसिं, उत्तरोत्तरगुणपगरिसारोहणं पुण तुमए इमेसि कायव्वं, ता कुणसु पसायं परिहरसु अवमाणं, दूएण भणियं-महाराय ! किमेवमाउलो भवसि?, किं कोऽवि नियडिंभेसु दुब्धिणयमासंकेइ , पेमपरवसहियएसु
वा एगमवि अवराहं न मरिसेति ?, राइणा भणियं-एवमेवं, जाणामि तुज्झ चित्तवित्तिं लक्खेमि पडिवनभरधवलहात्तणं, केवलं तहा कायव्वं जहा देवो कुमारवइयरं न निसामेइ, इइ भणिए पडिवजिऊणं चलिओ चंडवेगो, कमेण हा॥४६॥ | गच्छंतो पत्तो आसग्गीवनरिंदसमीवं, __ अह पुवागयनरकहियकुमारवइयरनिसामणा रुसिओ। आबद्धभिउडिभीमो रत्तच्छो पेच्छिओ राया ॥१॥
RACCOGASACASA
ACCRACCECANS
JainEducat
i
onal
ForPrivate sPersonal use Only
ineliorary.org
!